Kāraṇāgama - Samprokṣaṇavidhi
Metadata
Bundle No.
RE20197
                                Type
Manuscrit
                                Subject
Śaiva, Śaivasiddhānta, Āgama
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_005315
                                 
            
        Manuscript No.
RE20197kk
                                Title Alternate Script
कारणागम - सम्प्रोक्षणविधि
                                Subject Description
Language
Script
Type
Manuscript
                                Material
Condition
Good but slightly injured
                                Folios in Text
6
                                Folio Range of Text
[241b-246b]
                                Lines per Side
5 - 8
                                Folios in Bundle
263
                                Width
4 cm
                                Length
42 cm
                                Bundle No.
RE20197
                                Other Texts in Bundle
Miscellaneous Notes
Rituals pertaining to the consecration are dealt with
                                Manuscript Beginning
ataḥ paraṃ pravakṣyāmi śivasamprokṣaṇaṃ śubham। āvartañ cetyanāvartapunarāvartakan tataḥ। antaritaṃ hi vijña.... prokṣaṇan tu catur vidham। ādyāt baligṛhād devaṃ mūlasthāne pratiṣṭhitam। tad āvartam iti jñeyam anāvartam ataś śṛṇu। prāyaścittārthakaṃ prokṣaṇaṃ yad vidhīyate।
                                Manuscript Ending
abhiteṣṭau ghaṭetvatra vātādyāśaktikā nyaset। itaraiva viśeṣeṇa śeṣaṃ pūrvoktavat kuru। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। aprajānāṃ prajārthaṃ syāt dhanārthan dhanakāṅkṣiṇām। jayārthināñ jayārthan tu mokṣārthaṃ mokṣakāminām। iti kāraṇe pratiṣṭhātantre samprokṣaṇavidhipaṭalaḥ।
                                Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
459.37
                                Key
manuscripts_005315
                                Reuse
License
Cite as
            Kāraṇāgama - Samprokṣaṇavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/383534        
    