Aṁśumattantra (Nityapūjāprāyaścittavidhi)

Metadata

Bundle No.

RE22712

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006289

Manuscript No.

RE22712i

Title Alternate Script

अंशुमत्तन्त्र (नित्यपूजाप्रायश्चित्तविधि)

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

15

Folio Range of Text

53a - 67a

Lines per Side

7 - 11

Folios in Bundle

67

Width

4 cm

Length

37.3 cm

Bundle No.

RE22712

Miscellaneous Notes

This text contains the procedure of doing expiatory rites for the lapses

Manuscript Beginning

prāyaścittavidhiṃ vakṣye śrūyatāṃ ravisattamā[a]। prāyovināśaṃ ityuktaṃ cittaṃ sandhānamucyate। vināśasya tri sandhanaṃ prāyaścittamiti smṛtaṃ। brāhmīmuhūrttamārabhya kṣetrapālārcanāntakam॥ kriyāṇāṃ karaṇe caiva vyatyase'viparitake। vismṛte dravyahīne cā[a] prāyaścittaṃ vidhiyute।

Manuscript Ending

pañcaśuddhiṃ kramaṃ kṛ...ṭtaraṃ śataṃ। ekādaśāhi pakṣāntaṃ māsāntaṃ yajananna cet॥ mahāmāryādi pravartante tadrāṣṭre kalaho bhavet। taddoṣa śa........prokṣaṇamad (t)hācaret॥ dvimāsādyaṣṭamāsāntaṃ nityapūjāvihinakam। bhupatistvanyathā caiva mahāmaū pravarttate। catuśśata ........payet parameśvaram। navamasādivarṣāntaṃ pūjāhīnantu sambhavet। paracakrāt bhayaṃ rājye bhūpatistvanyathā bhavet।........ṃaṃ kṛtvā sahasrakalaśaiḥ kramāt। ityaṃsumān[mat] tantre nityapūjāprāyaścittavidhi paṭalaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

565.9

Key

manuscripts_006289

Reuse

License

Cite as

Aṁśumattantra (Nityapūjāprāyaścittavidhi), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/384538