Kāmikāgama - Vṛṣabhapratiṣṭhāvidhi

Metadata

Bundle No.

RE22714

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006295

Manuscript No.

RE22714e

Title Alternate Script

कामिकागम - वृषभप्रतिष्ठाविधि

Uniform Title

Kāmika

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

6

Folio Range of Text

216a - 221b

Lines per Side

7 - 9

Folios in Bundle

226

Width

3.7 cm

Length

32 cm

Bundle No.

RE22714

Miscellaneous Notes

This text eals with the installation of the bull. Fols. 222a-224b contain sketches of some yantra-s and unidentified statement

Manuscript Beginning

vṛṣasthāpanaṃ vakṣye tallakṣaṇa purassaraṃ। ataḥ dvārasya pūrvasmin kalpayet prathamaṃ vṛṣaṃ। dvitripān maṇḍapāgre tu (?)pīṭhāt pūrve tṛtīyakaṃ। pīṭhe piṭhe viśeṣeṇa paścime vṛṣabhast[h] iti॥

Manuscript Ending

tataḥ kumbhodakanaivā[a] snāpayet ukṣmā darāt dhvaja syārohaṇepyevaṃ rkaulu (?) dordaṇḍamūlake। kumbhābhiṣekaṃ [a] kartavyā tatra prakṣaumeva cā[a]। iti kāmikākhye pratiṣṭhātantre vṛṣabha pratiṣṭhāvidhipaṭalaḥ॥

Bibliography

1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916

Catalog Entry Status

Complete

No. in Descriptive Catalog

567.5

Key

manuscripts_006295

Reuse

License

Cite as

Kāmikāgama - Vṛṣabhapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/384544