Kāmikāgama - Vṛṣabhapratiṣṭhāvidhi
Metadata
Bundle No.
RE22714
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006295

Manuscript No.
RE22714e
Title Alternate Script
कामिकागम - वृषभप्रतिष्ठाविधि
Uniform Title
Kāmika
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
6
Folio Range of Text
216a - 221b
Lines per Side
7 - 9
Folios in Bundle
226
Width
3.7 cm
Length
32 cm
Bundle No.
RE22714
Other Texts in Bundle
Miscellaneous Notes
This text eals with the installation of the bull. Fols. 222a-224b contain sketches of some yantra-s and unidentified statement
Manuscript Beginning
vṛṣasthāpanaṃ vakṣye tallakṣaṇa purassaraṃ। ataḥ dvārasya pūrvasmin kalpayet prathamaṃ vṛṣaṃ। dvitripān maṇḍapāgre tu (?)pīṭhāt pūrve tṛtīyakaṃ। pīṭhe piṭhe viśeṣeṇa paścime vṛṣabhast[h] iti॥
Manuscript Ending
tataḥ kumbhodakanaivā[a] snāpayet ukṣmā darāt dhvaja syārohaṇepyevaṃ rkaulu (?) dordaṇḍamūlake। kumbhābhiṣekaṃ [a] kartavyā tatra prakṣaumeva cā[a]। iti kāmikākhye pratiṣṭhātantre vṛṣabha pratiṣṭhāvidhipaṭalaḥ॥
Bibliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
No. in Descriptive Catalog
567.5
Key
manuscripts_006295
Reuse
License
Cite as
Kāmikāgama - Vṛṣabhapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/384544