Vidveṣaṇasaṁhitā - Rathapratiṣṭhāvidhi
Metadata
Bundle No.
RE24073
                                Type
Manuscrit
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_006531
                                 
            
        Manuscript No.
RE24073g
                                Title Alternate Script
विद्वेषणसंहिता - रथप्रतिष्ठाविधि
                                Language
Script
Type
Manuscript
                                Material
Condition
Damaged
                                Folios in Text
5
                                Folio Range of Text
59a - 63a
                                Lines per Side
5 - 6
                                Folios in Bundle
256
                                Width
3 cm
                                Length
36.8 cm
                                Bundle No.
RE24073
                                Other Texts in Bundle
Miscellaneous Notes
Same as no. 574.7
                                Manuscript Beginning
atha vakṣye viśeṣeṇa rathānāṃ sthāpanaṃ śṛṇu। devānāṃ bhūsurāṇāñca nṛpāṇāñca viśeṣataḥ। devānāñc utsavārthāya dvijānāṃ yajñakarmasu। rājñāṃ yuddhārthamevaṃ syāt tribhedaṃ ratham ucyate। devānāñca viśeṣeṇa pratiṣṭhākarmam ( )ārabhet।
                                Manuscript Ending
iha bhogamavāpnoti sa prasādi śivasya tu। mucyate sarvapāpebhyo rathasevām avāpnuyāt। iti vidveṣasaṃhitāyāṃ rathapratiṣṭhā vidhipaṭalaḥ॥
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
575.7
                                Key
manuscripts_006531
                                Reuse
License
Cite as
            Vidveṣaṇasaṁhitā - Rathapratiṣṭhāvidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on October, 30th  2025,             https://ifp.inist.fr/s/manuscripts/item/384790        
    