Devīkālottarāgama
Metadata
Bundle No.
RE24082
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006619

Manuscript No.
RE24082a
Title Alternate Script
देवीकालोत्तरागम
Subject Description
Language
Script
Commentary Alternate Script
with टीका
Type
Manuscript
Material
Condition
Bad
Manuscript Extent
Complete
Folios in Text
42
Folio Range of Text
1 - 42
Lines per Side
24
Folios in Bundle
150
Width
16.5 cm
Length
19.8 cm
Bundle No.
RE24082
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l - 1; śāradāyai namaḥ। parameśamukhotbhūte devīkālottarābhidhe tantre lokottare śuddhajñānācāraprabodhakaḥ। paṭalaḥ pra . sāyujyāpekṣakās sarva saṃhitāḥ। vyākhyāsyate mayālocya samyakkarṇāṭabhāṣayā। śrīmatparamaśivamukhodbhūta devīkālottaramityukte divyāgamajñānapāde pārvatī mumukṣujñānānugrahārthaṃ kṛpāśabda sūcitāntaraṅgaṃ kṛta parameśvaraṃ namaskāravatī paramuktisādhanajñānācāra svarūpa prakaṭanārthaṃ parameśvaraṃ pṛcchati॥
Manuscript Ending
Fol - 42, l - 9; devīkālottarajñānācāraprakaraṇavyākhyānaṃ samāptam। iti śrīḥ nantamuktisimantinī simantasaraṇavibhā[nā]ralolayogindra parama śivinanyatāyogayojakenatā॥ purātanagītagopyārthadarśanena nirañjanasiddhena siddhenañjabhidhānena [siddhajanābhudhānena] guruttamena karṇāṭabhāṣayā kṛtavyākhyāmavalokya saṃskṛtena vyākhyā sampūrṇana [sampūrṇī] kṛtā samāptaḥ। hariḥ oṃ śrīmatgurumurtaye namaḥ। śrīkālīśvarāyannamaḥ॥ śrītanunāthāya namaḥ॥ parābhava varu. Piraṭaci mā. 14 dt. nāyitṛ kiṭamai muṭundude।
Bibliography
Printed with commentary under the title: devīkālottarāgamaḥ; nirañjanasiddhaviracitavṛttyā bhāṣānuvādena ca sahitaḥ: sampādako'nuvādakaśca rāṣṭriyapaṇḍitaḥ śrīvrajavallabhadvivedaḥ: śaivabhāratī śodhapratiṣṭhānam, vārāṇāsī - 2000
Catalog Entry Status
Complete
Key
manuscripts_006619
Reuse
License
Cite as
Devīkālottarāgama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/384878
Commentary