Śivadharma - Śāntyadhyāya

Metadata

Bundle No.

RE25197

Type

Manuscrit

Subject

Śaiva, Śivadharma

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006776

Manuscript No.

RE25197b

Title Alternate Script

शिवधर्म - शान्त्यध्याय

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

Incomplete

Folios in Text

3

Folio Range of Text

[16a]-[16b], [18a]-[18b], [20a]-[20b]

Lines per Side

8 - 9

Folios in Bundle

32

Width

3.5 cm

Length

42.5 cm

Bundle No.

RE25197

Other Texts in Bundle

Miscellaneous Notes

For general information, see RE 25197a. This text records fragments of śāntyadhyāya of śivadharma

Manuscript Beginning

Fol - [16a], l - 1; candrasya bha ........ [candrasya bhanorutpanātdyete yogā mahābalāḥ] । ... kti .......ktividhāyinaḥ [śivaśaktiratāssarve śivajñānavidhāyinaḥ] । śāntiṃ kurvantu me nityaṃ śivadhyānaparāyaṇāḥ । kṛttikā paramādevī rohiṇī rucirānanā । śrīmanmṛgaśirā bhadrā tvādrā ca paramojvalā ।

Manuscript Ending

Fol - [20b], l - 6; cārucāmīkaraprakhyā sarojakarapallavā । śīdevī ca śive bhaktā śrīmadbhūtiṃ dadātu me । cāruṇā mukhacandre .......... śive bha.[bhaktā] sarva . n [sarvān] kāmān dadātu me । hāreṇa suvicitreṇa bhāsvatkanakamekhalā । aparājītā rudrabhaktā karotu vijayaṃ mama । sindūrāruṇaparṇena devenāyatalocanāḥ । .......... kavahanā [sahasrakiraṇaḥ śrīmān saptasaptikavāhanāḥ] । gabhastimāli bhagavān śivapādārcane rataḥ । karotu me mahāśāntiṃ grahapīḍānivāraṇaṃ । jagadāpyāyanakara hyamṛtāṃśussuśītalaḥ । ...ṣaumyena [somassaumyena bhāvena grahapīḍāṃ vyapohatu]

Catalog Entry Status

Complete

Key

manuscripts_006776

Reuse

License

Cite as

Śivadharma - Śāntyadhyāya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/385035