Śivadharma - Śāntyadhyāya
Metadata
Bundle No.
RE25197
Type
Manuscrit
Subject
Śaiva, Śivadharma
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006776

Manuscript No.
RE25197b
Title Alternate Script
शिवधर्म - शान्त्यध्याय
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Manuscript Extent
Incomplete
Folios in Text
3
Folio Range of Text
[16a]-[16b], [18a]-[18b], [20a]-[20b]
Lines per Side
8 - 9
Folios in Bundle
32
Width
3.5 cm
Length
42.5 cm
Bundle No.
RE25197
Other Texts in Bundle
Miscellaneous Notes
For general information, see RE 25197a. This text records fragments of śāntyadhyāya of śivadharma
Manuscript Beginning
Fol - [16a], l - 1; candrasya bha ........ [candrasya bhanorutpanātdyete yogā mahābalāḥ] । ... kti .......ktividhāyinaḥ [śivaśaktiratāssarve śivajñānavidhāyinaḥ] । śāntiṃ kurvantu me nityaṃ śivadhyānaparāyaṇāḥ । kṛttikā paramādevī rohiṇī rucirānanā । śrīmanmṛgaśirā bhadrā tvādrā ca paramojvalā ।
Manuscript Ending
Fol - [20b], l - 6; cārucāmīkaraprakhyā sarojakarapallavā । śīdevī ca śive bhaktā śrīmadbhūtiṃ dadātu me । cāruṇā mukhacandre .......... śive bha.[bhaktā] sarva . n [sarvān] kāmān dadātu me । hāreṇa suvicitreṇa bhāsvatkanakamekhalā । aparājītā rudrabhaktā karotu vijayaṃ mama । sindūrāruṇaparṇena devenāyatalocanāḥ । .......... kavahanā [sahasrakiraṇaḥ śrīmān saptasaptikavāhanāḥ] । gabhastimāli bhagavān śivapādārcane rataḥ । karotu me mahāśāntiṃ grahapīḍānivāraṇaṃ । jagadāpyāyanakara hyamṛtāṃśussuśītalaḥ । ...ṣaumyena [somassaumyena bhāvena grahapīḍāṃ vyapohatu]
Catalog Entry Status
Complete
Key
manuscripts_006776
Reuse
License
Cite as
Śivadharma - Śāntyadhyāya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/385035