Śuddhākhyasiddhānta - Aṅkurārpaṇa

Metadata

Bundle No.

RE25299

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006822

Manuscript No.

RE25299d

Title Alternate Script

शुद्धाख्यसिद्धान्त - अङ्कुरार्पण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

123b - 126a

Lines per Side

8 - 9

Folios in Bundle

238

Width

3.6 cm

Length

30.5 cm

Bundle No.

RE25299

Miscellaneous Notes

For general information, see RE 25299a

Manuscript Beginning

Fol - 123b, l - 4; pratiṣṭhādikamuddhiśya yatra dine adhivāsanakarmakriyate । taddinamekaṃ vihāya pūrvenavasaptapañcatraikatame sadyovā śuddhabhutale ṣoḍaśadhā vibhakte madhye koṣṭhacatuṣṭaye dhānyapuñjairalaṃkṛtya ṣoḍaśadala patmaṃ likhitvā ।

Manuscript Ending

Fol - 126a, l - 7; indudevannamasyāmi sarvakāmyārthasiddhidaṃ । kurvan kriyā ca satataṃ kurvan kriyā śubhapradaṃ । devakārye tu samprāpte tat pūrvaṃ navamehani । saptamevāpi kartavyaṃ maṃgalāṃkuravāpanaṃ । iti śudhākhyasidhānta aṃkurārpaṇavidhipaṭalaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_006822

Reuse

License

Cite as

Śuddhākhyasiddhānta - Aṅkurārpaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/385081