Pūjāvidhi
Metadata
Bundle No.
RE26309
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006961

Manuscript No.
RE26309d
Title Alternate Script
पूजाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
171a - 192a
Title of Divisions in Text
paṭala
Lines per Side
8
Folios in Bundle
194
Width
3 cm
Length
36.6 cm
Bundle No.
RE26309
Other Texts in Bundle
Miscellaneous Notes
This text contains various pūjāvidhis and so collected from various āgamic sources like pradoṣapūjāvidhi (aṃśumat), māsapūjā, amāvāsyāpūjā (kumāratantra), ārapūjā (kāraṇa), kāraṇāgama - kuṅkumapūjā, saṅkarapūjā, grahaṇapūjā (kāraṇāgama)
Manuscript Beginning
Fol - 171a, l - 1; pradoṣapūjāvidhi। pradoṣasya vidhiṃ vakṣye śṛndayatāṃ ravisattama। sarvapāpaharaṃ puṇyaṃ sarvadoṣavināśanaṃ। pradoṣakāle kartavyaṃ yajanañca viśeṣataḥ। trayodaśidine sāyaṃ kṣīrā…rmatha notdbhavaṃ।
Manuscript Ending
Fol - 192a, l - 7; ācāryaṃ pūjayettatra dakṣiṇāṃ saṃpradāya ca। naivedya dravya sarvāṇi ācāryāpradāpayet। apupāṣṭāṃśamityuktaṃ tāṃbulañca nivedayet। phalāni bhakṣadravyaiścataddaśāṃśaṃ dāpayettataḥ। …ṇaimittike nityaikāmyae caiva pradāpayet। iti kāraṇe pratiṣṭhā tantre grahaṇapūjā paṭalaḥ। śrīmat gurubhyo namaḥ। vṛtāvadhidyanmayan svahastalikhitassamṛddhiḥ vadhidyanmathaṇapustakam।
Catalog Entry Status
Complete
Key
manuscripts_006961
Reuse
License
Cite as
Pūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/385230