Pavanākṣyatantra - Śivaliṅgapratiṣṭhāvidhi

Metadata

Bundle No.

RE26318

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006994

Manuscript No.

RE26318a

Title Alternate Script

पवनाक्ष्यतन्त्र - शिवलिङ्गप्रतिष्ठाविधि

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

51

Folio Range of Text

1a - 51b

Lines per Side

6

Folios in Bundle

207

Width

3.5 cm

Length

33 cm

Bundle No.

RE26318

Manuscript Beginning

Fol - 1a, l - 1; atha śivaliṅgapratiṣṭhāvidhirucyate। pratiṣṭhāṃ śivaliṅgasya vakṣye nānāgamoditam॥ ācāryair upatiṣṭhāñca samāsena yathā matiḥ। kriyākrame - prakarṣeṇa tu tiṣṭhanti anayā tu pratīkṛtam। devā iti prakartavyaṃ pratiṣṭhā sā iti smṛtaḥ॥

Manuscript Ending

Fol - 51a, l - 6; dhānyabhūmyagṛhārāṇi [gṛhāṇi] brāhmaṇebhyo pradāpayet। yāgaśālokta drāvyāṇi gurave tu pradāpayet॥ hariḥ om॥ iti pāvanākhye mahātantre śivaliṅgapratiṣṭhāpaṭalo nāmasaptadaśodhyāyaḥ॥ gurubhyo namaḥ। aṃśumāntantre kriyāliṅgasvayambhunāṃ pūjāṃ śasyodayantu vā। vistāraṃ vāghanaṃ vāpiteṣāṃ bhāgaṃ catuṣṭayam। pādaṃ vā ardhamevaṃ vā tripādaṃ vā samāntu vā। dviguṇantriguṇaṃ vāpi catuḥpañcaguṇantu vā। berodayaṃ śaktimānaṃ balipīṭhantu yānakaḥ। śilpinākārayeddhimān yathā vittānesārataḥ॥

Catalog Entry Status

Complete

Key

manuscripts_006994

Reuse

License

Cite as

Pavanākṣyatantra - Śivaliṅgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/385263