Pavanākṣyatantra - Śivaliṅgapratiṣṭhāvidhi
Metadata
Bundle No.
RE26318
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006994

Manuscript No.
RE26318a
Title Alternate Script
पवनाक्ष्यतन्त्र - शिवलिङ्गप्रतिष्ठाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
51
Folio Range of Text
1a - 51b
Lines per Side
6
Folios in Bundle
207
Width
3.5 cm
Length
33 cm
Bundle No.
RE26318
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l - 1; atha śivaliṅgapratiṣṭhāvidhirucyate। pratiṣṭhāṃ śivaliṅgasya vakṣye nānāgamoditam॥ ācāryair upatiṣṭhāñca samāsena yathā matiḥ। kriyākrame - prakarṣeṇa tu tiṣṭhanti anayā tu pratīkṛtam। devā iti prakartavyaṃ pratiṣṭhā sā iti smṛtaḥ॥
Manuscript Ending
Fol - 51a, l - 6; dhānyabhūmyagṛhārāṇi [gṛhāṇi] brāhmaṇebhyo pradāpayet। yāgaśālokta drāvyāṇi gurave tu pradāpayet॥ hariḥ om॥ iti pāvanākhye mahātantre śivaliṅgapratiṣṭhāpaṭalo nāmasaptadaśodhyāyaḥ॥ gurubhyo namaḥ। aṃśumāntantre kriyāliṅgasvayambhunāṃ pūjāṃ śasyodayantu vā। vistāraṃ vāghanaṃ vāpiteṣāṃ bhāgaṃ catuṣṭayam। pādaṃ vā ardhamevaṃ vā tripādaṃ vā samāntu vā। dviguṇantriguṇaṃ vāpi catuḥpañcaguṇantu vā। berodayaṃ śaktimānaṃ balipīṭhantu yānakaḥ। śilpinākārayeddhimān yathā vittānesārataḥ॥
Catalog Entry Status
Complete
Key
manuscripts_006994
Reuse
License
Cite as
Pavanākṣyatantra - Śivaliṅgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/385263