Gaurīmaṇḍapapūjāvidhi (Candrajñāsamhitā)

Metadata

Bundle No.

RE26337

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007068

Manuscript No.

RE26337c

Title Alternate Script

गौरीमण्डपपूजाविधि (चन्द्रज्ञासम्हिता)

Language

Script

Type

Manuscript

Material

Condition

Good but worm-eaten

Manuscript Extent

[Incomplete]

Folios in Text

12

Folio Range of Text

15a - 26a

Lines per Side

9

Folios in Bundle

120

Width

3.3 cm

Length

38.8 cm

Bundle No.

RE26337

Manuscript Beginning

Fol - 15a, l - 7; pañcagavyamārabhyate। gurave namaḥ। …piṣuvecaiva graha…ṣūryayo dīkṣoksavepratiṣṭhāñca nityanaimittike tathā। prāyaścitte ca …sthāpayet pañcagavyakam। pitye viśvasādākhye prastha catuṣṭayaṃ kṣīram triḥ prasthaṃ dadhīrucyate। prasthamekaṃ

Manuscript Ending

Fol - 25b, l - 7; .....ñca kṛtvā sarvaṃ devīnāmāni agniṃ saṃyojyā pūrṇāhutvā paridhīparistaraṇāgniñca saṃyojyā agniṃ…..jayet..paścāt bhasmarakṣāntu dhārayet nityakuṃbhārcanaṃ ñcaiva mūlaberārcanāntakam prātasthāyabalīdevyat astra[d]evantu pūjanam। iti candrajñānasaṃhitāyāṃ gaurīmaṇḍapapūjāvidhissamāptaḥ। daivanāyakīsameta candraśekharasvāmine namaḥ। śubhamastu।

Catalog Entry Status

Complete

Key

manuscripts_007068

Reuse

License

Cite as

Gaurīmaṇḍapapūjāvidhi (Candrajñāsamhitā), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/385337