Amāvāsyāpūjā (Kumāratantra)
Metadata
Bundle No.
RE26341
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007092

Manuscript No.
RE26341c
Title Alternate Script
अमावास्यापूजा (कुमारतन्त्र)
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Old and good but worm-eaten
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
30a - 31b
Lines per Side
6
Folios in Bundle
71
Width
3.3 cm
Length
29.5 cm
Bundle No.
RE26341
Other Texts in Bundle
Miscellaneous Notes
This manuscript is copied into transcript no. T1124
Manuscript Beginning
Fol - 29b, l - 2; atha vakṣye viśeṣeṇa amāvāsyā vidhikramaṃ। sarvapāpaharaṃ puṇyaṃ sarvasiddhipradaṃ śubhaṃ। sarvarogavināśārthaṃ sarvaprāṇī sukhāvahaṃ। caturdaśyāntaraṃ prāpte adhivāsanamārabhet। ardhayāme prakartavyaṃ rakṣāsūtrantu bandhanaṃ। śālībhisthaṇḍilaṃ kṛtvā tanmadhyena līnaṃ likhet। umāskandasya devasya pūrvāgre sthānadeśikaṃ। devasya sannidhau caiva rakṣāsūtrantu saṃsthitaṃ। sthālikovinyasattasya triyaṃbake naiva bandhayet।
Manuscript Ending
Fol - 31b, l - 1; yā camana.ṭvātāṃ jalantu nivedayet। mukhavāsamāyu…āmāvāsyantu pūjayet। sarvapāpaharañcaiva sarvatīrthaphalapradaṃ। śrīkaraṃ vijayaṃ puṇyaṃ āyurārogyavardhinaṃ। iti kumāratantre amāvāsyāvidhipaṭalaḥ।
Catalog Entry Status
Complete
Key
manuscripts_007092
Reuse
License
Cite as
Amāvāsyāpūjā (Kumāratantra),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/385361