Śivarahasyasaṅgraha (Kālahastisthalamāhātmya)
Metadata
Bundle No.
RE26353
Type
Manuscrit
Subject
Śaiva, Purāṇa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007139

Manuscript No.
RE26353
Title Alternate Script
शिवरहस्यसङ्ग्रह (कालहस्तिस्थलमाहात्म्य)
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but worm-eaten
Manuscript Extent
[Complete]
Folios in Text
48
Folio Range of Text
1a - 48b
No. of Divisions in Text
19
Range of Divisions in Text
1 - 19
Title of Divisions in Text
adhyāya
Lines per Side
6
Folios in Bundle
48+3=51
Width
3.5 cm
Length
46 cm
Bundle No.
RE26353
Miscellaneous Notes
There are two blank folios at the end of this text
Manuscript Beginning
Fol - 1a, l - 1; śrīkālahastipurāṇāvaśiṣṭa sūkṣmapustakaṃ। yatra viṣṇvādayo devāmuna….bodhanāḥ। yakṣakinnaragandharvasiddhavidyādharāapi। dānavāmānavāścāpitavaḥ kṛtvā śivājñayā। sarvesvalpena kālena babhūvuḥ prāptavānnatitāḥ। yatra liṃgasamuttaṃga। rudrākṣākāramasdbhūtaṃ karpūragauraṃ vikhyātaṃ yasmin cchambhuḥ prasidati। utaḥ pañcanavamyagraśatayojanayuragaṃ। sthalaṃ tatkālahastyā
Manuscript Ending
Fol - 48b, l - 2;manoviśrāntilābhāyatvamaviśtaddhayā mune। tatra liṃgapratiṣṭhāpyati…saṃpādya mokṣadaṃ। nivasatvamapiprājñajīvanmukta padaṃ gataḥ। sūtaḥ। havaṃ nigamabhagavānmunaye munīndrā śrīkāhastinagarīva bhavān samastān śrīromaśś'sivavapadadvayadattasvacchābrajastadanumaunamupāgatobhūt। iti śivarahasyasaṃgrahe uparibhāge romaśabharadvājasāṃbāde śrikālahastissthalamāhātmye ekonanavatitamodhyāya। …………….ḥariḥ om śrīkālahastiśvara caraṇāravindābhyānnamamḥ।
Catalog Entry Status
Complete
Key
manuscripts_007139
Reuse
License
Cite as
Śivarahasyasaṅgraha (Kālahastisthalamāhātmya),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/385418