Kriyākramadyotikāvyākhyā
Metadata
Bundle No.
RE26420
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007256

Manuscript No.
RE26420
Title Alternate Script
क्रियाक्रमद्योतिकाव्याख्या
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
97
Folio Range of Text
1a - 97b
Lines per Side
6
Folios in Bundle
97
Width
3.4 cm
Length
43.5 cm
Bundle No.
RE26420
Miscellaneous Notes
This text deals with the commeatary on kriyākramadyotikā by kaccapeśvra. In fact the name of the commentator do not occur any where in the text but it has been assumed on the basis of the similarity of text with the transcript T 0463, of IFP, which is attributed to kacchapeśvara
Manuscript Beginning
Fol - 1a, l - 1; vande mahāgaṇapatiṃ ma . . . . . . [madanārisūnuṃ] vāmorūsuthavanitābhujaveṣṭhitāṅgaṃ। vallīśapūrvajamabhīṣṭadamāśratā-nāṃ vāṇīpatipramukhadevaṇārcitāṃghrim॥ kāntā kaṃkaṇavīkṣitāṅgamamamalaṃ kālānavacchedakaṃ kāruṇyā svapadārcakākhilanṛṇāṃ kāmyapradānodyatam। kāmāṃgakṣayakāraṇaṃ kaliharaṃ kākolabhāsvatgalaṃ kāmākṣipatimānotasmi satataṃ kāñcīpurīnāyakam॥
Manuscript Ending
Fol - 97b, l - 4; agnyādibhya iti agnyādibhya ityādipadenāntarvalyādi devānamapi damanakaṃ deyamiti sūcitam। yāgaṃ visarjayed ityanena maṇṭapasthadevavisarjanapūrvaṃ caṇḍapūjanam api kṛtvā visarjayet॥ ॥ iti damanakotsavavidhiḥ samāptaḥ॥ ekamākandanāthāṅghri pūjakena dvijanmanā। ācāryakṛta paddhatyāḥ vyākhyānaṃ likhitaṃ mayā॥ bhagnapṛṣṭhakaṭīgrīvaḥ stabdhabāhuradhomukhaḥ। kaṣṭenalikhitaṃ granthaṃ yatnena paripālyatām॥ ॥ śrīsāṃbaśivārpaṇamastu ॥
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
Key
manuscripts_007256
Reuse
License
Cite as
Kriyākramadyotikāvyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/385535