Bhaviṣyottarapurāṇa - Vināyakavrata

Metadata

Bundle No.

RE26486

Type

Manuscrit

Subject

Purāṇa, Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007425

Manuscript No.

RE26486c

Title Alternate Script

भविष्योत्तरपुराण - विनायकव्रत

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

[Complete]

Folios in Text

7

Folio Range of Text

21a - 27b

Lines per Side

8

Folios in Bundle

32

Width

3.5 cm

Length

22 cm

Bundle No.

RE26486

Manuscript Beginning

Fol - 21a, l - 1; uttamaṃ gaṇanāthasya vrataṃ sampatkaraṃ śubham। bhaktyā vāñchitadātāraṃ sarvamaṅgalakāraṇam। dhyāyet gajānanandevaṃ taptakāñcana sannibham। caturbhuja mahākāyaṃ sarvābharaṇabhūṣitam।

Manuscript Ending

Fol - 27b, l - 3; havyavāhamukhādevāḥ pūjitāsyanna saṃśayaḥ। caṇḍikādyā mātragaṇāḥ parituṣṭāñca bhaktitaḥ। ya idaṃ śruṇuyānnityaṃ grāvayedvā samāhitaḥ। sidhyanti sarvakāryāṇi siddhidasya prasāritaḥ। iti bhaviṣyottarapurāṇe varasiddhivināyakavrataṃ sampūrṇam॥

Catalog Entry Status

Complete

Key

manuscripts_007425

Reuse

License

Cite as

Bhaviṣyottarapurāṇa - Vināyakavrata, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/385704