Amarakośa
Metadata
Bundle No.
RE26499
Type
Manuscrit
Subject
Kośa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007456

Manuscript No.
RE26499
Title Alternate Script
अमरकोश
Uniform Title
Nāmaliṅgānuśāsana
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
23
Folio Range of Text
1a - 23b
No. of Divisions in Text
1
Range of Divisions in Text
3
Title of Divisions in Text
kāṇḍa
Lines per Side
13
Folios in Bundle
23
Width
4.7 cm
Length
23 cm
Bundle No.
RE26499
Manuscript Beginning
Fol - 1a, l - 1; viśeṣyanighnaiḥ saṅkīrṇairnānārthairavyayairapi। liṅgādisaṅgrahairvargāḥ sāmānye vargasaṃśrayāḥ॥1॥ srīdārādyairyadviśeṣya yādṛśaiḥ prastutaṃ padaiḥ। guṇadravyakriyāśabdāstathā syustasya bhedakāḥ॥2॥ kṣemaṃ karoriṣṭatātiśśivatātiśśivaṃ karaḥ। sukṛtī puṇyavān dhanyo maheścastu mahāśayaḥ॥3॥
Manuscript Ending
Fol - 23a, l - 7; arthāntā prādyalaṃ prāptā pannapūrvāḥ paropagāḥ। taddhitarthe dvigussaṅkhyā sarvanāmatadantakāḥ॥ bahuvrīhiradiṅ nāmnāmunneyaṃ tadudāhṛtam। guṇadravyakriyāyogopādhayaḥ paragāminaḥ॥ kṛtaḥ kartarya sajñāyāṃ kṛtyāḥ kartari karmaṇi ca। aṇādyantāstena raktādyarthe nānārthabhedakāḥ॥ vācyaliṅga śeṣa - ṣaṭsaṃjñakāstriṣu samāyuṣmadasmattindavyayam। paraṃ virodhe śeṣantu jñeyaṃ śiṣṭaprayogataḥ। iti liṅgādisaṃgrahavargaḥ। ityamarasihmakṛtau nāmaliṅgānuśasane kāṇḍastritayassāmānyassāṅga eva samarthataḥ
Catalog Entry Status
Complete
Key
manuscripts_007456
Reuse
License
Cite as
Amarakośa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/385745