Aṅkurārpaṇa

Metadata

Bundle No.

RE27462

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007461

Manuscript No.

RE27462c

Title Alternate Script

अङ्कुरार्पण

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

Incomplete

Folios in Text

2

Folio Range of Text

78a - 79b

Lines per Side

8

Folios in Bundle

186

Width

3.6 cm

Length

43 cm

Bundle No.

RE27462

Manuscript Beginning

Fol - 78a, l - 1; aṃkurārpaṇam। tvādaśa vakṣye aiśānyāṃ udīcyāṃ vā asya triśubhadeśe vitānāsyūpaśobhite gomayopalikhyate sthaṇḍilaṃ vidhivat vidhāyā pratiṣṭhādhikaṃ vidhāyā uddadiśya yedadivase

Manuscript Ending

Fol - 78b, l - 4; oṃ vivasvate ma oṃ manarnāthāya namaḥ। dhyānaṃ mārtaṇḍasya svarūpañca trivaktraṃ ṣaṭbhūjānvitaṃ abhayavaradaṃścaiva akṣamālāṃ kamaṇḍaluṃ abjaccayakaraṃ ścaiva hāramābharaṇastathā oṃ bhāskarasya svarūpantu dvivaktrañcaturbhūjaṃ namaskāra

Catalog Entry Status

Complete

Key

manuscripts_007461

Reuse

License

Cite as

Aṅkurārpaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/385750