Utsavavidhi
Metadata
Bundle No.
RE27501
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Utsava
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007642

Manuscript No.
RE27501a
Title Alternate Script
उत्सवविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
12
Folio Range of Text
1a - 12b
Lines per Side
7
Folios in Bundle
46
Width
3 cm
Length
40 cm
Bundle No.
RE27501
Other Texts in Bundle
Miscellaneous Notes
After this text folio 13 records numbers of tattvas, fol. 14 records names of devī and fol.15 records āgamavacana-s
Manuscript Beginning
Fol - 1a, l - 1; oṃ sarva jayatāṃ parabhītagniratāṃ mṛtagaṇadoṣa . . . . . . Sure bhavatu । kāle varṣatu parjanyaḥ pṛthvī sasyaśmāśālinideśo yaṃ kvobharahito brāhmaṇāssarantu nirbhayāḥ। rājā dharmaratiḥ prajāssucaritāḥ prajādhanāssajjanaḥ ṣaṭkarmapravaradvijā
Manuscript Ending
Fol - 12b, l - 2; nagno nagavibhūṣaṇa navaghanaśyāmakapālaśūlot lasitakaratalakamala śrīkamalāsana muṇḍamālālaṃkṛta daṇḍabhogaḥ purobhāganipatajaparūpāhārabali prathaśvānavāhanaḥ kapālamālaṃ tat karāladaṇḍa na dhūlīdhūsaritakeśabhāga sarvaprāṇībhayaṃkaraḥ kṣetrapālaḥ sahita sannihitaprāsādaṃ karotu ।38। hariḥ oṃ । apatyāḥ gurūputrāśca putrapautraśca saṃpadān pratiṣṭhotsarvakarmāṇi sarvakarmaṃ samācaret।
Catalog Entry Status
Complete
Key
manuscripts_007642
Reuse
License
Cite as
Utsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/385931