Vāstuśāntiprayogavidhi

Metadata

Bundle No.

RE27585

Type

Manuscrit

Subject

Vāstuśānti, Prayoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008051

Manuscript No.

RE27585

Title Alternate Script

वास्तुशान्तिप्रयोगविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

17

Folio Range of Text

1a - 18b

Lines per Side

6

Folios in Bundle

17

Missing Folios

5

Width

3.3 cm

Length

25.5 cm

Bundle No.

RE27585

Manuscript Beginning

Fol - 1a, l - 1; abhīpsitārthasidhyarthaṃ pūjitoyasurairapi। sarvavighnaścide tasmin śrīgaṇādhipataye namaḥ। kāmikādiśivāmnāya kriyākāṇḍānusārataḥ bālānāṃ sukhabodhāya vadāmyutsavasaṅgraham॥ atha mahotsavakriyākālāpānukramaḥ prathamaṃ muladevasya vijñāpanapūjā vāstuśāntimṛtsagrahaṇaṃ dhvajāṅkurārpaṇaṃ vṛṣādhivāsanaṃ dhvajārohaṇaṃ bherītāḍanaṃ devatāvāhanaṃ sandhyāvāhanaṃ utsavāṅkurārpaṇaṃ tīrthāṅkurārpaṇaṃ maṇḍapasaṃskāro 'strayāgeśvarārādhanaṃ agnikāryahomabalipradānaṃ utsaveśvararakṣārādhanapuṣpāñjalisamarpaṇaṃ grāmapradakṣiṇaṃ pariveṣakramanīrāñjanaṃ utsaveśvarasya śāntihomayuktasnapanapūrvakā viśeṣapūjanṛttādyavalokanaṃ uttadivaseṣu tailābhyaṅgaṃ bhikṣāṭanotsavaṃ naṭeśvarabhramaṇaṃ --॥

Manuscript Ending

Fol - 18a, l - 4; tasmin kūrcaṃcūtapallavañca badhvāgnau prajvalyāstravaryanītoyayutaṃ prākāravīdhyantaraṃ sarvaṃ payanāgnikaraṇaṃ kṛtvā grāmādbahirulkāṃtva kṛtvā ācāryasnānabhasmādharaṇaṃ kuryāt। iti vāstuśāntiprayogavidhisamāptaḥ॥ vipākupaṭ eḷitiyat māci mā. 21 dt. .. raktākṣi varu.॥

Catalog Entry Status

Complete

Key

manuscripts_008051

Reuse

License

Cite as

Vāstuśāntiprayogavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/386350