Vāstuśāntiprayogavidhi
Metadata
Bundle No.
RE27585
Type
Manuscrit
Subject
Vāstuśānti, Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008051
Manuscript No.
RE27585
Title Alternate Script
वास्तुशान्तिप्रयोगविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
17
Folio Range of Text
1a - 18b
Lines per Side
6
Folios in Bundle
17
Missing Folios
5
Width
3.3 cm
Length
25.5 cm
Bundle No.
RE27585
Manuscript Beginning
Fol - 1a, l - 1; abhīpsitārthasidhyarthaṃ pūjitoyasurairapi। sarvavighnaścide tasmin śrīgaṇādhipataye namaḥ। kāmikādiśivāmnāya kriyākāṇḍānusārataḥ bālānāṃ sukhabodhāya vadāmyutsavasaṅgraham॥ atha mahotsavakriyākālāpānukramaḥ prathamaṃ muladevasya vijñāpanapūjā vāstuśāntimṛtsagrahaṇaṃ dhvajāṅkurārpaṇaṃ vṛṣādhivāsanaṃ dhvajārohaṇaṃ bherītāḍanaṃ devatāvāhanaṃ sandhyāvāhanaṃ utsavāṅkurārpaṇaṃ tīrthāṅkurārpaṇaṃ maṇḍapasaṃskāro 'strayāgeśvarārādhanaṃ agnikāryahomabalipradānaṃ utsaveśvararakṣārādhanapuṣpāñjalisamarpaṇaṃ grāmapradakṣiṇaṃ pariveṣakramanīrāñjanaṃ utsaveśvarasya śāntihomayuktasnapanapūrvakā viśeṣapūjanṛttādyavalokanaṃ uttadivaseṣu tailābhyaṅgaṃ bhikṣāṭanotsavaṃ naṭeśvarabhramaṇaṃ --॥
Manuscript Ending
Fol - 18a, l - 4; tasmin kūrcaṃcūtapallavañca badhvāgnau prajvalyāstravaryanītoyayutaṃ prākāravīdhyantaraṃ sarvaṃ payanāgnikaraṇaṃ kṛtvā grāmādbahirulkāṃtva kṛtvā ācāryasnānabhasmādharaṇaṃ kuryāt। iti vāstuśāntiprayogavidhisamāptaḥ॥ vipākupaṭ eḷitiyat māci mā. 21 dt. .. raktākṣi varu.॥
Catalog Entry Status
Complete
Key
manuscripts_008051
Reuse
License
Cite as
Vāstuśāntiprayogavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/386350
