Maṭhapratiṣṭhā - Viśvākhyamahātantra

Metadata

Bundle No.

RE27594

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008085

Manuscript No.

RE27594a

Title Alternate Script

मठप्रतिष्ठा - विश्वाख्यमहातन्त्र

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

1a - 3b

Lines per Side

8

Folios in Bundle

74

Width

4.2 cm

Length

34.5 cm

Bundle No.

RE27594

Manuscript Beginning

Fol - 1a, l - 1; gurave sarvalokānāṃ bhiṣaje bhavarogīṇāṃ nidhaye sarvavidyānāṃ śrīdakṣiṇāmūrtaye namaḥ। atha paraṃ pravakṣyāmi mathasaṃsthāpanaṃ param । mathasya ālayaṃ śreṣṭhaṃ kartāsāyujyamāpnuyāt ।

Manuscript Ending

Fol - 3b, l - 6; naivedyaṃ dhūpadīpaiśca upacārān kramannyaset । janaiścandanatāmbulai maṃgalāni krameṇa tu । ācāryagandhapuṣpādyai vastrabhūṣaṇamārabhet। iti viśvākhye mahātantre maṭhapratiṣṭhāvidhipaṭalaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_008085

Reuse

License

Cite as

Maṭhapratiṣṭhā - Viśvākhyamahātantra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 4th 2025, https://ifp.inist.fr/s/manuscripts/item/386384