Śaktimaṇḍapapūjāvidhi (Prayoga)
Metadata
Bundle No.
RE27614
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008168

Manuscript No.
RE27614
Title Alternate Script
शक्तिमण्डपपूजाविधि (प्रयोग)
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
19
Folio Range of Text
1a - 19a
Lines per Side
6
Folios in Bundle
19
Width
3.6 cm
Length
44.3 cm
Bundle No.
RE27614
Manuscript Beginning
Fol - 1a, l - 1; atha śaktimaṇḍapapūjāvidhirucyate। maṇḍapakuṇḍaveditoraṇasṛksṛvāṣṭamaṃgaladaśāyutha । vitānadhvajadarbhamālākadalī pugadāmalikucapuṣpadukulakabarikeśa
Manuscript Ending
Fol - 19a, l - 4; namaskṛtya jagannāthaṃ parameśaṃ sadāśivaṃ yāvat karmāṇi vimantaṃ bhagavān parameśvarā tāvat ghaṭasya madhye tu sannidhikaraṇaṃ kuru sarvatra vyāpinaṃ śāntamadevadevaṃ sadāśivaṃ abhimukhikurute yasya sadāvāhanamucyate śraddhayā manasā bhāvyasthāpanaṃ bhaktipūrvakam । mīnākṣisahāyam ।
Catalog Entry Status
Complete
Key
manuscripts_008168
Reuse
License
Cite as
Śaktimaṇḍapapūjāvidhi (Prayoga),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/386467