Rudrayāmala - Rathotsavavidhi
Metadata
Bundle No.
RE27655
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Mahotsava
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008253

Manuscript No.
RE27655a
Title Alternate Script
रुद्रयामल - रथोत्सवविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
23
Folio Range of Text
1a - 23a
Lines per Side
7
Folios in Bundle
263
Width
3.8 cm
Length
26.7 cm
Bundle No.
RE27655
Other Texts in Bundle
Manuscript Beginning
Fol - [1a], l - 1; . . . ratheśvaramidaṃ divyaṃ rajñāṃ bhayavināśanam॥ 1॥ sarveṣāṃ prāṇināṃ haste sarvāghaugha vināśanam। kārtike mārgaśīrṣe vā māghe vā phālgune'pi vā॥ 2॥ caitre vaiśākhamāse vā jyeṣṭhe puṣye'thavā kramāt। vṛṣyāadikālaṃ samvīkṣya prakuvyāpya rathotsavam॥ 3॥
Manuscript Ending
Fol - 23a, l - 4; māṃ rathe cādhikasyātha mahotsavanirupaṇaṃ vasantaṃ cotsavaṃ caiva tathā cāvabhṛtha kramam॥331॥ guroḥ pūjāpārthanaṃ c kramātpraoktamataḥ param। tadaṅgatvena solāya lakṣaṇaṃ ca varānane॥332॥ pratiṣṭhā cotsavaṃ vakṣye śṛṇu devī paraṃ śubhe॥ iti rudrayāmale navatriṃśatsahasrikāmadhye rathotsavakramanirūpaṇaṃ nāmāṣṭatriṃśādhikatriṃśatopadeśaḥ॥
Catalog Entry Status
Complete
Key
manuscripts_008253
Reuse
License
Cite as
Rudrayāmala - Rathotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/386562