Rudrayāmala - Rathotsavavidhi

Metadata

Bundle No.

RE27655

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Mahotsava

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008253

Manuscript No.

RE27655a

Title Alternate Script

रुद्रयामल - रथोत्सवविधि

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

23

Folio Range of Text

1a - 23a

Lines per Side

7

Folios in Bundle

263

Width

3.8 cm

Length

26.7 cm

Bundle No.

RE27655

Manuscript Beginning

Fol - [1a], l - 1; . . . ratheśvaramidaṃ divyaṃ rajñāṃ bhayavināśanam॥ 1॥ sarveṣāṃ prāṇināṃ haste sarvāghaugha vināśanam। kārtike mārgaśīrṣe vā māghe vā phālgune'pi vā॥ 2॥ caitre vaiśākhamāse vā jyeṣṭhe puṣye'thavā kramāt। vṛṣyāadikālaṃ samvīkṣya prakuvyāpya rathotsavam॥ 3॥

Manuscript Ending

Fol - 23a, l - 4; māṃ rathe cādhikasyātha mahotsavanirupaṇaṃ vasantaṃ cotsavaṃ caiva tathā cāvabhṛtha kramam॥331॥ guroḥ pūjāpārthanaṃ c kramātpraoktamataḥ param। tadaṅgatvena solāya lakṣaṇaṃ ca varānane॥332॥ pratiṣṭhā cotsavaṃ vakṣye śṛṇu devī paraṃ śubhe॥ iti rudrayāmale navatriṃśatsahasrikāmadhye rathotsavakramanirūpaṇaṃ nāmāṣṭatriṃśādhikatriṃśatopadeśaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_008253

Reuse

License

Cite as

Rudrayāmala - Rathotsavavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/386562