Vātulāgama, Sahasrāgama - Aṣṭabandhanavidhi

Metadata

Bundle No.

RE29368

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Aṣṭabandhana

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008282

Manuscript No.

RE29368a

Title Alternate Script

वातुलागम, सहस्रागम - अष्टबन्धनविधि

Uniform Title

Vātula, Sahasra

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

63

Folio Range of Text

3 - 65

Lines per Side

20

Folios in Bundle

65

Width

16.5 cm

Length

19.5 cm

Bundle No.

RE29368

Other Texts in Bundle

Miscellaneous Notes

The text has been attributed to vātulāgama and sahasrāgama. Folio 1 and 2 record bhairavayāgapūjā, which reads: "atha yāgamaṇḍapālaṅkṛtvā indrāgniyo madhye sakalikṛtvā puṇyāhaṃ vācayitvā .."।

Manuscript Beginning

Fol - 3, l - 1; civamayam। hariḥ om। vātula aṣṭabandhanam। atha vakṣye viśeṣeṇāṣṭabandhanalakṣaṇaṃ pūrve tu bandhane hīne sarvaprāṇivināśanam॥ 1॥ vahnikoṇa vihinaṃ syāt durbhikṣyaṃ śatruvardhanam। yāmye bandhanahīnaṃ syāt mahāmāriprakopakam॥ 2॥

Manuscript Ending

Fol - 64, l - 18; mokṣārthī labhate mokṣaṃ putrārthī labhate sutam। arthārthī cārthamāpnoti jayārthi jayamāpnuyāt। ihaloke sukhaṃ prāpya sontasāyujyamāpnuyāt। iti sahasratantre kriyāpāde aṣṭabandhanavidhḥ samāptaḥ। hariḥ om। śubham astu। gurave namaḥ। śrīsadgurumūrtaye namaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_008282

Reuse

License

Cite as

Vātulāgama, Sahasrāgama - Aṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386591