Ācāryābhiṣekavidhi - Vīratantra
Metadata
Bundle No.
RE30327
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008454

Manuscript No.
RE30327e
Title Alternate Script
आचार्याभिषेकविधि - वीरतन्त्र
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but worm-eaten
Manuscript Extent
[Complete]
Folios in Text
14
Folio Range of Text
[46a] - [59b]
Lines per Side
8 - 9
Folios in Bundle
108
Width
4.3 cm
Length
46.7 cm
Bundle No.
RE30327
Other Texts in Bundle
Manuscript Beginning
Fol - [46a], l - 1; atha ācāryābhiṣekavidhiḥ । tripadārthañcatuṣapadārthaṃ bhuktimuktiphalodayam । saṃhitā yo vijānāti śiṣyo dsudrkamarhati । ityuktalakṣaṇa
Manuscript Ending
Fol - [59b], l - 1; nā caret । evaṃ yaḥ kurute martyaśśivalokamavāpnuyāt । abhiṣekaṃ mayā proktaṃ śaivācāraṃ śṛṇuṣvatha। iti vīratantre abhiṣekapaṭalo nāma daśamaḥ । śubhamastu । śrīparamagurubhyo namaḥ । ācāryadīkṣākāle tu tatpatnī pūrṇagarbhiṇī । prasūtitā taddine caiva abhiṣekaṃ samācaret । bālayā vāyuvatyā vā taddine nāstikettataḥ । svarṇena strīyā patnīdarpaṇaścābhiṣecayet । iti samāptaḥ । gaṇapataye namaḥ । gurubhyo namaḥ । sarasvatyai namaḥ ।
Catalog Entry Status
Complete
Key
manuscripts_008454
Reuse
License
Cite as
Ācāryābhiṣekavidhi - Vīratantra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/386763