Śivāgnikāryavidhi - Sakalāgamasaṅgraha

Metadata

Bundle No.

RE30329

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008462

Manuscript No.

RE30329b

Title Alternate Script

शिवाग्निकार्यविधि - सकलागमसङ्ग्रह

Author of Text

Śaṅkaraśivācārya Kālīśvaraguru

Author of Text Alternate Script

शङ्करशिवाचार्य कालीश्वरगुरु

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but worm-eaten

Manuscript Extent

Complete

Folios in Text

34

Folio Range of Text

13a - 46a

Lines per Side

7

Folios in Bundle

170

Width

3.7 cm

Length

35.5 cm

Bundle No.

RE30329

Manuscript Beginning

Fol - 13a, l - 1; ācāryānujñayā sarvatattatkarmasamārabhet । homāraṃbhasya sarve tu sruk sruvaṃ cendhanāni . Paridhiṃ caiva darbhāśca samidājya carustathā । homadravyāṇi sarvāṇi gandhapuṣpañca dhūpakaṃ dīpaṃ vai dravyapātrāṇi

Manuscript Ending

Fol - 46a, l - 2; tattatbījasamādāya tattatkuṃbheṣu yojayet iti pūrvadaśadānasamāyuktaṃ yātra dānaṃ viśeṣataḥ paścāt kuṃbhābhīṣekamācaret śaṃkaraśivācārya kālīśvaraguruviracitāyāṃ sakalāgamasaṃgrahe dvilakṣagranthikrayākramajyotikāyāṃ [kriyākramadyotikāyāṃ] śivāgnikāryavidhipaṭalaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_008462

Reuse

License

Cite as

Śivāgnikāryavidhi - Sakalāgamasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/386771