Rudrasiddhāntavivaraṇa

Metadata

Bundle No.

RE30330

Type

Manuscrit

Subject

Veda, Mantra, Vyākhyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008479

Manuscript No.

RE30330a

Title Alternate Script

रुद्रसिद्धान्तविवरण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

40

Folio Range of Text

1a - 38a

Lines per Side

8

Folios in Bundle

94

Width

4.3 cm

Length

29.4 cm

Bundle No.

RE30330

Manuscript Beginning

Fol - 1a, l - 1; oṃ hri mahāgaṇapataye namaḥ । ataḥ paraṃ agnikarandamevamagnikāyārṣeyamiti । asya rudrapraśnasya śaṃbhu bhagavān ṛṣiḥ mahāvirāṭ chandaḥ । mahādevo devatā mokṣārthe jape viniyogaḥ ।

Manuscript Ending

Fol - 38a, l - 3; yasya kevalaṃ . Pamātreṇa sarvasiddhiḥ । triṣavaṇasnāyā japitvā pañcapātakāt pūto bhavati । iti rudrasiddhānta . . Raṇe ekādaśānuvākassamāptaḥ । ndolāṃbāsameta vadyanāthārpaṇamastu । arṇapūrṇāsameta viśvanāthārpaṇamastu । gomatyaṃbāsameta puṭārjuneśvarāya namaḥ । kāntimatī veṇuvaneśvarāya namaḥ । karakṛtamaparādhaṃ kṣantumarhantu santaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_008479

Reuse

License

Cite as

Rudrasiddhāntavivaraṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/386788