Devīnavarātrapūjāvidhi - Prayoga

Metadata

Bundle No.

RE30473

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008796

Manuscript No.

RE30473

Title Alternate Script

देवीनवरात्रपूजाविधि - प्रयोग

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

33

Folio Range of Text

1a - 33a

Lines per Side

7 - 8

Folios in Bundle

33+3=36

Width

3.9 cm

Length

34.5 cm

Bundle No.

RE30473

Miscellaneous Notes

There are 3 extra folios in this bundle, of which two are at the beginning and one at the end. The beginning two folios record text title and mayūradhyāna which includes mayūragāyatrī in two lines, respectively. The end extra folio is blank but paginated 35. Large section of this text is in prayoga form; but a secition, from fol.24, line-4 to 25b, has been attributed to kāraṇāgama which reads: "iti kāraṇe navamyutsavavidhi samāptaḥ।

Manuscript Beginning

Fol - 1a, l - 1; yekadantaṃ [ekadantaṃ] śūrpakarṇaṃ gajavaktrañcaturbhujaṃ pāśāṃkuśadharandevaṃ dhyāyessiddhivināyakam । vṛtārambheṣu sarveṣu pūjanīyo gaṇādhipaḥ । yatrādau devakāryeṣu yūddhasannahaneṣu ca । pūjanīyyaḥ prayatnena sarvasiddhibhaveddhṛvam । māsi bhādrapade pakṣe śukle ca pradivādikaṃ navamyantaṃ viśeṣeṇa pūjayitvā maheśvarīm ।

Manuscript Ending

Fol - 32b, l - 7; oṃ hrīṃ raktakeśīnye namaḥ । oṃ hrī[hrīṃ] amṛteśvaryai namaḥ । oṃ hrīṃ svarūpiṇye namaḥ । oṃ hrīṃ kṛriṇyai namaḥ । yityabhyarcya [ityabhyarcya] arghyaṃ datvā। paścāt naivedyādinā santoṣya । japaṃ vidhāya samarpya । agnikāryārthamagnisadanaṃ yāyāt । atha vaksẏe viśeṣeṇa navarātrividhikramaṃ । nakāraṃ pāpanāśaṃ syāt vakāraṃ karmanāśanaṃ rakāraṃ putramuddiṣṭaṃ navarātrīvidhīyate । karakṛtamaparādhaṃ kṣantumarhanti santaḥ mayi vākdevīsānnidhyaṃ ।

Catalog Entry Status

Complete

Key

manuscripts_008796

Reuse

License

Cite as

Devīnavarātrapūjāvidhi - Prayoga, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 4th 2025, https://ifp.inist.fr/s/manuscripts/item/387115