Devīnavarātrapūjāvidhi - Prayoga
Metadata
Bundle No.
RE30473
                                Type
Manuscrit
                                Subject
Śaiva, Kriyā
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_008796
                                
            
        Manuscript No.
RE30473
                                Title Alternate Script
देवीनवरात्रपूजाविधि - प्रयोग
                                Subject Description
Language
Script
Type
Manuscript
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
33
                                Folio Range of Text
1a - 33a
                                Lines per Side
7 - 8
                                Folios in Bundle
33+3=36
                                Width
3.9 cm
                                Length
34.5 cm
                                Bundle No.
RE30473
                                Miscellaneous Notes
There are 3 extra folios in this bundle, of which two are at the beginning and one at the end. The beginning two folios record text title and mayūradhyāna which includes mayūragāyatrī in two lines, respectively. The end extra folio is blank but paginated 35. Large section of this text is in prayoga form; but a secition, from fol.24, line-4 to 25b, has been attributed to kāraṇāgama which reads: "iti kāraṇe navamyutsavavidhi samāptaḥ।
                                Manuscript Beginning
Fol - 1a, l - 1; yekadantaṃ [ekadantaṃ] śūrpakarṇaṃ gajavaktrañcaturbhujaṃ pāśāṃkuśadharandevaṃ dhyāyessiddhivināyakam । vṛtārambheṣu sarveṣu pūjanīyo gaṇādhipaḥ । yatrādau devakāryeṣu yūddhasannahaneṣu ca । pūjanīyyaḥ prayatnena sarvasiddhibhaveddhṛvam । māsi bhādrapade pakṣe śukle ca pradivādikaṃ navamyantaṃ viśeṣeṇa pūjayitvā maheśvarīm ।
                                Manuscript Ending
Fol - 32b, l - 7; oṃ hrīṃ raktakeśīnye namaḥ । oṃ hrī[hrīṃ] amṛteśvaryai namaḥ । oṃ hrīṃ svarūpiṇye namaḥ । oṃ hrīṃ kṛriṇyai namaḥ । yityabhyarcya [ityabhyarcya] arghyaṃ datvā। paścāt naivedyādinā santoṣya । japaṃ vidhāya samarpya । agnikāryārthamagnisadanaṃ yāyāt । atha vaksẏe viśeṣeṇa navarātrividhikramaṃ । nakāraṃ pāpanāśaṃ syāt vakāraṃ karmanāśanaṃ rakāraṃ putramuddiṣṭaṃ navarātrīvidhīyate । karakṛtamaparādhaṃ kṣantumarhanti santaḥ mayi vākdevīsānnidhyaṃ ।
                                Catalog Entry Status
Complete
                                Key
manuscripts_008796
                                Reuse
License
Cite as
            Devīnavarātrapūjāvidhi - Prayoga, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://ifp.inist.fr/s/manuscripts/item/387115        
    