Mahānyāsavidhi
Metadata
Bundle No.
RE30538
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009002

Manuscript No.
RE30538
Title Alternate Script
महान्यासविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
39
Folio Range of Text
1a - 39a
Lines per Side
8
Folios in Bundle
39+2=41
Width
3.8 cm
Length
21 cm
Bundle No.
RE30538
Miscellaneous Notes
There are two extra folios at the beginning of this bundle, of which the first folio records the title of this text: " mahānyāsa" and second two miscellaneous lines. After this text fol.39b records śivasaṃkalpasaptatriṃśat
Manuscript Beginning
Fol - 1a, l - 1; athātaḥ pañcāṃgarudrāṇāṃ । oṃ namaste rudramanyavamatota iṣṭave namaḥ । namaste astu dhanvane bāhubhyām utate namaḥ । oṃ kaṃ khaṃ gaṃ ghaṃ oṃ namo bhagavate rudrāya । pūrvāṃgarudrāya namaḥ । oṃ nidhanapataye namaḥ ।
Manuscript Ending
Fol - 38b, l - 5; sarveṣāṃ vāre vāre punarārādhayet । uttamārādhanaṃ pāpakṣayārthi vyādhivimocanārthi daśagāvassavatsāsvarṇarajatavibhūṣitavṛṣabha ekādaśadakṣiṇāndadyāt । tadabhāve ekāṃgāndadyāt । aśvamedhaśatasahasraphalamavāpnotītyāha bhagavān bodhāyanaḥ । iti mahānyāsassamāptaḥ । hariḥ oṃ ।
Catalog Entry Status
Complete
Key
manuscripts_009002
Reuse
License
Cite as
Mahānyāsavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387321