Mahānyāsavidhi

Metadata

Bundle No.

RE30538

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009002

Manuscript No.

RE30538

Title Alternate Script

महान्यासविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

39

Folio Range of Text

1a - 39a

Lines per Side

8

Folios in Bundle

39+2=41

Width

3.8 cm

Length

21 cm

Bundle No.

RE30538

Miscellaneous Notes

There are two extra folios at the beginning of this bundle, of which the first folio records the title of this text: " mahānyāsa" and second two miscellaneous lines. After this text fol.39b records śivasaṃkalpasaptatriṃśat

Manuscript Beginning

Fol - 1a, l - 1; athātaḥ pañcāṃgarudrāṇāṃ । oṃ namaste rudramanyavamatota iṣṭave namaḥ । namaste astu dhanvane bāhubhyām utate namaḥ । oṃ kaṃ khaṃ gaṃ ghaṃ oṃ namo bhagavate rudrāya । pūrvāṃgarudrāya namaḥ । oṃ nidhanapataye namaḥ ।

Manuscript Ending

Fol - 38b, l - 5; sarveṣāṃ vāre vāre punarārādhayet । uttamārādhanaṃ pāpakṣayārthi vyādhivimocanārthi daśagāvassavatsāsvarṇarajatavibhūṣitavṛṣabha ekādaśadakṣiṇāndadyāt । tadabhāve ekāṃgāndadyāt । aśvamedhaśatasahasraphalamavāpnotītyāha bhagavān bodhāyanaḥ । iti mahānyāsassamāptaḥ । hariḥ oṃ ।

Catalog Entry Status

Complete

Key

manuscripts_009002

Reuse

License

Cite as

Mahānyāsavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387321