Kāraṇāgama

Metadata

Bundle No.

RE30579

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

j~naanaprakaa"sade"sikar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009100

Manuscript No.

RE30579b

Title Alternate Script

कारणागम

Subject Description

Language

Script

Scribe

Jñānaprakāśadeśikar

Place of Scribe

kaa~ncipuram

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

8

Folio Range of Text

5a - 12a

No. of Divisions in Text

2

Title of Divisions in Text

paṭala

Lines per Side

8 - 9

Folios in Bundle

25

Width

3.6 cm

Length

37 cm

Bundle No.

RE30579

Text Contents

1.Folio 5a - 7b.aṣṭottaraśatakalaśasnapana.
2.Folio 8a - 12a.nāgapratiṣṭhāvidhi.
See more

Manuscript Beginning

Fol - 5a, l - 1; aṣṭottaraśataṃ vakṣye snapanaṃ bhuktimuktidam । ayane viṣuve caiva grahaṇe sūryacandrayoḥ । prokṣaṇānte pratiṣṭhānte cotsavānte viśeṣataḥ । saṃkrāntau vai hyamāvāsyāṃ ṣaḍaśītimukheṣu ca ।

Manuscript Ending

Fol - 12a, l - 4; kanyādānādibhūritānāntaṃ kuryāt brāhmaṇān bhojayitvā maheśvarān śivabhaktāṃśca dīnāndhyakṛpaṇānāyān bālavṛddhakṛśāturān santoṣya bandhubhissaha bhuñjita । iti kāraṇāgame pratiṣṭhātantre nāgapratiṣṭhāvidhipaṭalaḥ । śrīmat gurubhyo namaḥ । hariḥ oṃ śrīkāñcikṣetre jñānaprakāśagurubhyo namaḥ । ekāṃbaranāthāya namaḥ । krodhana varuṣaṃ kārttikai māsaṃ 20 ti ādivāratiṇam śubhadinātile matakāṇatile yelutimuṭitantu kāñcipuraṃ jñānaprakāśadeśikar svahastalikhitam ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

manuscripts_009100

Reuse

License

Cite as

Kāraṇāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387429