Amāvāsyāsomavāravratodyāpanavidhi - Bhaviṣyottarapurāṇa
Metadata
Bundle No.
RE30609
Type
Manuscrit
Subject
Purāṇa, Vrata
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009152

Manuscript No.
RE30609a
Title Alternate Script
अमावास्यासोमवारव्रतोद्यापनविधि - भविष्योत्तरपुराण
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
8
Folio Range of Text
1a - 8b
No. of Divisions in Text
2
Title of Divisions in Text
vidhi
Lines per Side
7
Folios in Bundle
19+1=20
Width
3.7 cm
Length
32.8 cm
Bundle No.
RE30609
Other Texts in Bundle
Miscellaneous Notes
There is an extra folio at the beginning which records the title of the text: śomavāra amāvāsyā vratakalpaṃ". Folios of this bundle have been numbered in two ways, of which in one way folios count 1 - 19 and in other 42 - 60
Text Contents
1.Folio 1a - 3a.somavāravratodyāpanavidhi.
2.Folio 4a - 8b.somavāravratodyāpanapūjāvidhi.
See more
Manuscript Beginning
Fol - 1a, l - 1; śṛṇu pārtha pravakṣyāmi śraddhābhaktīsamanvitaḥ । amāvāsyā somavāravratodyāpanamuttamaṃ । sarveṣāṃ vratarājānāṃ udyāpanavidhiḥ kramāt । phalaṃ bhavati te pārtha saphalāśca manorathāḥ ।
Manuscript Ending
Fol - 8b, l - 3; yaṃ yaṃ kāmayate nityaṃ taṃ taṃ āpnotyasaṃśayaḥ । ihaiva bhijān prāpnoti viṣṇusāyujyamuttamaṃ । yuktavānevamevaṃ hi bhīṣṭaḥ pārthasya pṛcchataḥ । iti bhaviṣyottarapurāṇe amāvāsyāsomavāravratodyāpanavidhiḥ । śrīkālabhairavāya namaḥ । śrīmarakataṃbāsametasatyanātheśvarasvāmine namaḥ । hariḥ oṃ । śubhamastu ।
Catalog Entry Status
Complete
Key
manuscripts_009152
Reuse
License
Cite as
Amāvāsyāsomavāravratodyāpanavidhi - Bhaviṣyottarapurāṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387481