Śivasūryapratiṣṭhāvidhi
Metadata
Bundle No.
RE30651
Type
Manuscrit
Subject
Kriyā, Pratiṣthā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009254

Manuscript No.
RE30651c
Title Alternate Script
शिवसूर्यप्रतिष्ठाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
5
Folio Range of Text
18a - 22a
Lines per Side
6 - 7
Folios in Bundle
28+1=29
Width
3.4 cm
Length
34.8 cm
Bundle No.
RE30651
Other Texts in Bundle
Miscellaneous Notes
This text records invocation of navagraha deities
Manuscript Beginning
Fol - 18a, l - 1; śubhamastu । avighnamastu । gaṇapataye namaḥ । śi[śiva]sūryapūjāpratiṣṭhāvidhi (in margin) । tataḥ vedyūrdhe kalaśapūjāṃ kṛtvā vedikāmadhyasthitakuṃbhe śivasūryaṃ pūjayet । tadyathā adradhāraśaktyādi[ādhāraśaktyādi] śaktyādi śaktiparyantaṃ sampūjya tadupari sūryaṃ ṣaḍaṅgenābhyarcya
Manuscript Ending
Fol - 21b, l - 6; citravarṇadvinetrañca dvihastaṃ ekavaktrakaṃ citrāṃbaradharañceva citraścitradhvajastathā । maṇḍale tu dhvajākāraṃ madhye gṛdhrāsanantathā । vanadeśādhipaṃ caiva vāyavyāṃ diśi saṃsthitaṃ jaimunīgotramevantu āśleṣājananaṃ tathā pradakṣaṇaṃ caiva ketundhyātvā namāmyaham । ityādibhissampūjya
Catalog Entry Status
Complete
Key
manuscripts_009254
Reuse
License
Cite as
Śivasūryapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387583