Śivasūryapratiṣṭhāvidhi

Metadata

Bundle No.

RE30651

Type

Manuscrit

Subject

Kriyā, Pratiṣthā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009254

Manuscript No.

RE30651c

Title Alternate Script

शिवसूर्यप्रतिष्ठाविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

5

Folio Range of Text

18a - 22a

Lines per Side

6 - 7

Folios in Bundle

28+1=29

Width

3.4 cm

Length

34.8 cm

Bundle No.

RE30651

Miscellaneous Notes

This text records invocation of navagraha deities

Manuscript Beginning

Fol - 18a, l - 1; śubhamastu । avighnamastu । gaṇapataye namaḥ । śi[śiva]sūryapūjāpratiṣṭhāvidhi (in margin) । tataḥ vedyūrdhe kalaśapūjāṃ kṛtvā vedikāmadhyasthitakuṃbhe śivasūryaṃ pūjayet । tadyathā adradhāraśaktyādi[ādhāraśaktyādi] śaktyādi śaktiparyantaṃ sampūjya tadupari sūryaṃ ṣaḍaṅgenābhyarcya

Manuscript Ending

Fol - 21b, l - 6; citravarṇadvinetrañca dvihastaṃ ekavaktrakaṃ citrāṃbaradharañceva citraścitradhvajastathā । maṇḍale tu dhvajākāraṃ madhye gṛdhrāsanantathā । vanadeśādhipaṃ caiva vāyavyāṃ diśi saṃsthitaṃ jaimunīgotramevantu āśleṣājananaṃ tathā pradakṣaṇaṃ caiva ketundhyātvā namāmyaham । ityādibhissampūjya

Catalog Entry Status

Complete

Key

manuscripts_009254

Reuse

License

Cite as

Śivasūryapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387583