Ṣaṣṭhivrata - Skāndapurāṇa
Metadata
Bundle No.
RE30659
Type
Manuscrit
Subject
Purāṇa, Vrata
Language
Sanskrit
Creator
vedaacala
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009292

Manuscript No.
RE30659a
Title Alternate Script
षष्ठिव्रत - स्कान्दपुराण
Subject Description
Language
Script
Scribe
Vedācala
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
9+1=10
Folio Range of Text
2a - 9a
No. of Divisions in Text
1
Range of Divisions in Text
15
Title of Divisions in Text
adhyāya
Lines per Side
6
Folios in Bundle
93
Width
3.2 cm
Length
37.2 cm
Bundle No.
RE30659
Other Texts in Bundle
Miscellaneous Notes
There is an extra folio at the beginning of this text, which records a benedictory verse on its recto and verso records few linens hphazerdly
Manuscript Beginning
Fol - 2a, l - 1; subrahmaṇya namastubhyaṃ upavītandadamyahaṃ[dadāmyahaṃ] subrahmaṇyāya namaḥ । uttarīyam upavītaṃ keyūrakaṭakādyaistu nūpuraissaha mauktikaiḥ । gṛhāṇa bhūṣaṇandevaḥ yā bhaktyā samarpitaṃ । subrahmaṇyāya namaḥ । ābharaṇaṃ ।
Manuscript Ending
Fol - 9a, l - 1; yathāvidhiḥ । etat caritvā vidhi ca bhūyādvāñchitasiddhaye । ihaloke paravṛddhi cānte kailāsamapnuyāt । iti nandipa ca śrutvā brahmāpriyatamānasā । nandinaṃ vidhivat pūjya satyalokaṃ yayur gadā । iti skānde mahāpurāṇe śaṃkarasaṃhitāyāṃ upadeśakāṇḍe nandikeśvarabrahmasaṃvāde ṣaṣṭivratamāhātmya nāma pañcadaśodhyāyaḥ । śrīsubrahmaṇyagurubhyo namaḥ । ṣaṇmukhaṃ śaktibāṇaśca kārtikeyo guhastathā । skando mayūravāhī ca senānī ca viśākhagaḥ । senāpati surendraśca harasūnū surāntakaḥ । śubhamastu । iti yuva nāma saṃvatsare dakṣiṇāyane āṣāḍhamāse kṛṣṇapakṣe viṃśatidine dvādaśyāṃ ārudranakṣatre idaṃ śubhadine śrīvedāraṇyanāthasvamibhaktena vedācalena idaṃ likhitān । śrīvīṇāvādavidūṣaṇisameta śrīvedāraṇyaśvarāyai namaḥ । maṃgalaṃ bhavatu ।
Catalog Entry Status
Complete
Key
manuscripts_009292
Reuse
License
Cite as
Ṣaṣṭhivrata - Skāndapurāṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387621