Ṣaṣṭhivrata - Skāndapurāṇa

Metadata

Bundle No.

RE30659

Type

Manuscrit

Subject

Purāṇa, Vrata

Language

Sanskrit

Creator

vedaacala

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009292

Manuscript No.

RE30659a

Title Alternate Script

षष्ठिव्रत - स्कान्दपुराण

Subject Description

Language

Script

Scribe

Vedācala

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

9+1=10

Folio Range of Text

2a - 9a

No. of Divisions in Text

1

Range of Divisions in Text

15

Title of Divisions in Text

adhyāya

Lines per Side

6

Folios in Bundle

93

Width

3.2 cm

Length

37.2 cm

Bundle No.

RE30659

Miscellaneous Notes

There is an extra folio at the beginning of this text, which records a benedictory verse on its recto and verso records few linens hphazerdly

Manuscript Beginning

Fol - 2a, l - 1; subrahmaṇya namastubhyaṃ upavītandadamyahaṃ[dadāmyahaṃ] subrahmaṇyāya namaḥ । uttarīyam upavītaṃ keyūrakaṭakādyaistu nūpuraissaha mauktikaiḥ । gṛhāṇa bhūṣaṇandevaḥ yā bhaktyā samarpitaṃ । subrahmaṇyāya namaḥ । ābharaṇaṃ ।

Manuscript Ending

Fol - 9a, l - 1; yathāvidhiḥ । etat caritvā vidhi ca bhūyādvāñchitasiddhaye । ihaloke paravṛddhi cānte kailāsamapnuyāt । iti nandipa ca śrutvā brahmāpriyatamānasā । nandinaṃ vidhivat pūjya satyalokaṃ yayur gadā । iti skānde mahāpurāṇe śaṃkarasaṃhitāyāṃ upadeśakāṇḍe nandikeśvarabrahmasaṃvāde ṣaṣṭivratamāhātmya nāma pañcadaśodhyāyaḥ । śrīsubrahmaṇyagurubhyo namaḥ । ṣaṇmukhaṃ śaktibāṇaśca kārtikeyo guhastathā । skando mayūravāhī ca senānī ca viśākhagaḥ । senāpati surendraśca harasūnū surāntakaḥ । śubhamastu । iti yuva nāma saṃvatsare dakṣiṇāyane āṣāḍhamāse kṛṣṇapakṣe viṃśatidine dvādaśyāṃ ārudranakṣatre idaṃ śubhadine śrīvedāraṇyanāthasvamibhaktena vedācalena idaṃ likhitān । śrīvīṇāvādavidūṣaṇisameta śrīvedāraṇyaśvarāyai namaḥ । maṃgalaṃ bhavatu ।

Catalog Entry Status

Complete

Key

manuscripts_009292

Reuse

License

Cite as

Ṣaṣṭhivrata - Skāndapurāṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387621