Navagrahamakha
Metadata
Bundle No.
RE30667
Type
Manuscrit
Subject
Vaidika, Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009312

Manuscript No.
RE30667b
Title Alternate Script
नवग्रहमख
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
7
Folio Range of Text
38a - 44b
Lines per Side
6 - 7
Folios in Bundle
87+1=88
Width
3 cm
Length
22.2 cm
Bundle No.
RE30667
Other Texts in Bundle
Manuscript Beginning
Fol - 38a, l - 1; ādityādinavagrahadevatānukulyasiddhyartham aṣṭāviṃśatisaṃkhyābhiḥ yebhiḥ brāhmaṇaissaha anekādhvareṇa adhidevatā pratyadhidevatā sahitān ādityādinavagrahān yakṣye ।
Manuscript Ending
Fol - 44b, l - 2; kṛṣṇāṃgāṃ śanaiścaraya[śanaiścarāya] rāhave ścāgaṃ ketubhyaḥ kuṃjaramiti sarveṣāmabhāve hiraṇyaṃ vā āgneyaṃ hiraṇyaṃ nānā gotrebhyaḥ tebhyaḥ tebhyassaṃpradadena mamāśīrvādaṃ vidhāya iṣṭaissaha bhuñjīyāt । śubhamastu । godhūmāstaṇḍulāḥ khallāḥ mudgāścaṇakabarbarāḥ tilamāṣakalutthāśca ityete navadhānyakaṃ । navagrahamakhaṃ saṃpūrṇaṃ । śivamayaṃ । devisahāyaṃ ।
Catalog Entry Status
Complete
Key
manuscripts_009312
Reuse
License
Cite as
Navagrahamakha,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387641