[Sahasrākṣaramantra]

Metadata

Bundle No.

RE30707

Type

Manuscrit

Subject

Devī, Stotra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009406

Manuscript No.

RE30707f

Title Alternate Script

[सहस्राक्षरमन्त्र]

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

10b - 13a

Lines per Side

12-15

Folios in Bundle

56

Width

5 cm

Length

24.6 cm

Bundle No.

RE30707

Manuscript Beginning

Fol - 10b, l - 1; asmat gurubhye[gurubhyo] namaḥ । purassamasthale yathābhilaṣitapramāṇena pravālapatmarāgacūrṇamilitābhiḥ sindūrarārāgaparaṃparābhiścaturāmnāya nirmitaiścarvidha[ścaturvidha]puruṣārthamayai dvāradeśaiścaturbhirūpaśobitena medini mandireṇa vikṛtikalāpakalpitena

Manuscript Ending

Fol - 13a, l - 12; navayonisthite । navākṣari । navamidhunakṛte[navamithunakṛte]। maheśa-mādhava-manmadha[manmatha]-skanda-nandīdra-manucandrasūryatārkṣa-kubera-agastya-krodhabhaṭṭārakavidyātmike kalyāṇī tatvatrayarūpeśi ca śivātmike parameśvarī tava śrīpādukāṃ pūjayāmi । śrīvāgdevī sahāyam । puṣpāñjalī tataḥ kuryāt sahasrākṣaravidyayā । nocet tatpūjānaṃ vyarthamityāhur vedavādinaḥ । iti sahasrākṣassamāptaḥ । hariḥ oṃ । śubhamastu ।

Catalog Entry Status

Complete

Key

manuscripts_009406

Reuse

License

Cite as

[Sahasrākṣaramantra], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387735