Pārvaṇaśrāddhaprayoga
Metadata
Bundle No.
RE30742
Type
Manuscrit
Subject
Smārta, Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009474

Manuscript No.
RE30742a
Title Alternate Script
पार्वणश्राद्धप्रयोग
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
22
Folio Range of Text
1a - 22a
Lines per Side
7 - 8
Folios in Bundle
34
Width
4 cm
Length
41.5 cm
Bundle No.
RE30742
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l - 1; pārvaṇaśrāddhavidhānaṃ। śubhamastu । avighnamastu (in margin) । sumukhaścaikadantaśca kapilo gajakarṇikaḥ । lambodaraśca vikaṭo vighnarājo vināyakaḥ । dhūmaketur gaṇādhyakṣo bālacandro jagānanaḥ । vakratuṇḍaḥ śūrpakarṇo heraṃba skandapūrvajaḥ । kalāsaṃkhyāni nāmāni yaḥ paṭhe śṛṇuyādapi । vdyārambhe vivāhe ca praveśe nirgame tathā। saṅgrāme sarvakāryeṣu vighnastasya na jāyate । onnamassadase namassadasaspataye namassakhīnāṃ purogā
Manuscript Ending
Fol - 22a, l - 1; hīnaṃ [mantrahīnaṃ] sarvaṃ kāmākṣaṃbāsameta śrīmadekāṃbranāthārpaṇamastu । ātmasamāropaṇaṃ kariṣye । yāte agne yajñiyā tatnūstaye hyārohātmānamaścāvasūtikṛṇvatvasmai rayyā?puruṇi? Yajñondṛtvā yajñamāsīdasvāṃ yoniṃ jātavedo bhuva ājāyamānassakṣaya ehi । śubhamastu । śrīmahāvallīsameta-devasenāsameta-śrīsubrahmaṇyagurave namaḥ। śobhakṛdyāyane māse śrāvaṇe kṛṣṇapakṣake tritīyāyāmidaṃ granthaṃ sampūrṇaṃ likhitañca vai । avighnamastu । copakirut varṣaṃ āṭi māsaṃ 30 yeṭitimuṭintatu ।
Catalog Entry Status
Complete
Key
manuscripts_009474
Reuse
License
Cite as
Pārvaṇaśrāddhaprayoga,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387813