Pārvaṇaśrāddhaprayoga

Metadata

Bundle No.

RE30742

Type

Manuscrit

Subject

Smārta, Prayoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009474

Manuscript No.

RE30742a

Title Alternate Script

पार्वणश्राद्धप्रयोग

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

22

Folio Range of Text

1a - 22a

Lines per Side

7 - 8

Folios in Bundle

34

Width

4 cm

Length

41.5 cm

Bundle No.

RE30742

Manuscript Beginning

Fol - 1a, l - 1; pārvaṇaśrāddhavidhānaṃ। śubhamastu । avighnamastu (in margin) । sumukhaścaikadantaśca kapilo gajakarṇikaḥ । lambodaraśca vikaṭo vighnarājo vināyakaḥ । dhūmaketur gaṇādhyakṣo bālacandro jagānanaḥ । vakratuṇḍaḥ śūrpakarṇo heraṃba skandapūrvajaḥ । kalāsaṃkhyāni nāmāni yaḥ paṭhe śṛṇuyādapi । vdyārambhe vivāhe ca praveśe nirgame tathā। saṅgrāme sarvakāryeṣu vighnastasya na jāyate । onnamassadase namassadasaspataye namassakhīnāṃ purogā

Manuscript Ending

Fol - 22a, l - 1; hīnaṃ [mantrahīnaṃ] sarvaṃ kāmākṣaṃbāsameta śrīmadekāṃbranāthārpaṇamastu । ātmasamāropaṇaṃ kariṣye । yāte agne yajñiyā tatnūstaye hyārohātmānamaścāvasūtikṛṇvatvasmai rayyā?puruṇi? Yajñondṛtvā yajñamāsīdasvāṃ yoniṃ jātavedo bhuva ājāyamānassakṣaya ehi । śubhamastu । śrīmahāvallīsameta-devasenāsameta-śrīsubrahmaṇyagurave namaḥ। śobhakṛdyāyane māse śrāvaṇe kṛṣṇapakṣake tritīyāyāmidaṃ granthaṃ sampūrṇaṃ likhitañca vai । avighnamastu । copakirut varṣaṃ āṭi māsaṃ 30 yeṭitimuṭintatu ।

Catalog Entry Status

Complete

Key

manuscripts_009474

Reuse

License

Cite as

Pārvaṇaśrāddhaprayoga, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387813