Citraguptamāhātmya - Bhaviṣyottarapurāṇa
Metadata
Bundle No.
RE30772
Type
Manuscrit
Subject
Purāṇa, Vrata
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009577

Manuscript No.
RE30772a
Title Alternate Script
चित्रगुप्तमाहात्म्य - भविष्योत्तरपुराण
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
12
Folio Range of Text
1a - 12b
No. of Divisions in Text
3
Range of Divisions in Text
30 - 32
Title of Divisions in Text
adhyāya
Lines per Side
7 - 8
Folios in Bundle
12+33=45
Width
4 cm
Length
35.5 cm
Bundle No.
RE30772
Other Texts in Bundle
Miscellaneous Notes
Texts in this bundle have been scribed in two bunches and each has been paginated separately
Text Contents
1.Folio 1a - 5a.citraguptavrata (triṃśa).
2.Folio 5a - 10b.citraguptamahimānuvarṇana (ekatriṃśa).
3.Folio 10b - 12b.(dvātriṃśa).
See more
Manuscript Beginning
Fol - 1a, l - 1; śuklāṃbaradharaṃ viṣṇu śaśivarṇaṃ caturbhujam। prasannavadanandhyāyet sarvavighnopaśāntaye। athātassaṃpravakṣyāmi sarvadānaphalapradam। citraguptaprīyakaraṃ sarvābhīṣṭapradāyakam। caitramāse paurṇimāyāṃ śucirbhūtvā samāhitaḥ। citrānakṣatrayuktāyāṃ kuryādduritaśāntaye।
Manuscript Ending
Fol - 12b, l - 1; procyate mayā। yaḥ pathedidamadhyāyaṃ citraguptasya vaibhavam। . . . Na purā proktaṃ nṛpāya brāhmaṇottamāḥ। yaḥ paṭhedidamadhyāyaṃ śṛṇuyādvā sabhaktikam। sa sarvapāpanirmuktaḥ sarvān kāmānavāpnuyāt। iti bhaviṣyettara[bhaviṣyottara]purāṇe dvātriṃśodhyāyaḥ। śrīcitraguptāya namaḥ। śrīkāmākṣyaṃbāsametaśrīmadekāṃbranāthāya namaḥ। dundubhināma saṃvatsaraṃ kuṃbhamāsam 7 citraguptapurāṇam yeḷutimuḍintatu।
Catalog Entry Status
Complete
Key
manuscripts_009577
Reuse
License
Cite as
Citraguptamāhātmya - Bhaviṣyottarapurāṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/387916