Pradoṣapūjāvidhiprayoga

Metadata

Bundle No.

RE30775

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009583

Manuscript No.

RE30775b

Title Alternate Script

प्रदोषपूजाविधिप्रयोग

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

16

Folio Range of Text

35a - 50a

Lines per Side

8 - 9

Folios in Bundle

45

Width

3.8 cm

Length

39.5 cm

Bundle No.

RE30775

Other Texts in Bundle

Miscellaneous Notes

Before this text, folio 34 record 3 incomplete lines, of which one reads: udyāpanaṃ. This text seems to have been scribed in two different handwritings and originally has been paginated as two bunches

Manuscript Beginning

Fol - 34a, l - 1; hariḥ hara oṃ । atha guruḥ kṛta nityāhnikadvayo ṛṭvijaissārthaṃ[sārdhaṃ] pūjāmaṇḍapaṃ praviśya nirvighnottarakāryārthaṃ vighneśaṃ pūjayettataḥ । viśeṣeṇa ca saṃkalpya puṇyāhavācayettataḥ। āgamoktaprakāreṇa maṇḍapaṃ pūjayettataḥ। ācāryo ṛjaisārthaṃ[sārdhaṃ] sakalīkaraṇamācaret। mata?[mantra]śuddhintataḥ kṛtvā antaryajanamācaret। sthānaśuddhiṃ mantraśuddhiṃ dravyaśuddhiñca kārayet।

Manuscript Ending

Fol - 50a, l - 1; rudrākṣān rudrasaṃbhavān rupriyān[rudrapriyān] prayacchāmi। rudrasaṃpriyatāmayi। āśīrvādaṃ tataḥ kṛtvā paścāt brāhmaṇabhojanān jāpakān paricārāṃśca vastrahomāṃgulīyakaiḥ। ācāryo ṛtvijai sārthaṃ[sārdhaṃ] svayaṃ bhūktavatātmanā। evaṃ vidhivat mama pañcamukheṣvapi । sarvān kāmānavāpnoti ihalo[ka] paratra ca। dehānte mama sāyujyaṃ prāpyate nātra saṃśayaḥ। śubhamastu। śrīkāmākṣīdevīsameta-śrīmadekāṃbranāthasvāmīsahāyam। hariḥ oṃ।

Catalog Entry Status

Complete

Key

manuscripts_009583

Reuse

License

Cite as

Pradoṣapūjāvidhiprayoga, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387922