Pavitrotsavavidhi - Kriyākramadyotikā
Metadata
Bundle No.
RE30818
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009698

Manuscript No.
RE30818
Title Alternate Script
पवित्रोत्सवविधि - क्रियाक्रमद्योतिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
33
Folio Range of Text
1a - 33a
Lines per Side
7 - 8
Folios in Bundle
33+1=34
Width
3.8 cm
Length
37.6 cm
Bundle No.
RE30818
Miscellaneous Notes
There is an extra folio at the beginning which records the title of the text. The colophon on the recto of fol.32 attribute this text to the Kriyākramadyotikā of Aghoraśiva
Manuscript Beginning
Fol - 1a, l - 1; uktakāle uktavat pavitrāṇi niṣpādya yāgadravyāṇyapi mṛṇmayāni navāni tāmādimayāni? Suviśuddhāni samitkuśakusumadūrvādarbhādin samāhṛtya saptamyāṃ trayodaśyāṃ vā nityāhnikadvayaḥ vidhāya sāyāhne yāgagṛhaṃ puṣpadāmādibhiralaṃkṛtya naimittikī sandhyāṃ viśeṣatarpaṇañca vidhāya
Manuscript Ending
Fol - 33a, l - 4; śivārthañca saśaktīśaṃ । dakṣiṇe śivakuṃbhantu uttare karakāṃ nyaset । kuṃbhārdhadakṣiṇe bhāge vardhanīṃ vikirāsan . । svacchande - pratyaṅmukhasya īśasya savyapārśve tu vardhanīm । śrīgurubhyo namaḥ। iti pavitrotsavavidhiḥ।
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
Key
manuscripts_009698
Reuse
License
Cite as
Pavitrotsavavidhi - Kriyākramadyotikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/388037