Pavitrotsavavidhi - Kriyākramadyotikā

Metadata

Bundle No.

RE30818

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009698

Manuscript No.

RE30818

Title Alternate Script

पवित्रोत्सवविधि - क्रियाक्रमद्योतिका

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

33

Folio Range of Text

1a - 33a

Lines per Side

7 - 8

Folios in Bundle

33+1=34

Width

3.8 cm

Length

37.6 cm

Bundle No.

RE30818

Miscellaneous Notes

There is an extra folio at the beginning which records the title of the text. The colophon on the recto of fol.32 attribute this text to the Kriyākramadyotikā of Aghoraśiva

Manuscript Beginning

Fol - 1a, l - 1; uktakāle uktavat pavitrāṇi niṣpādya yāgadravyāṇyapi mṛṇmayāni navāni tāmādimayāni? Suviśuddhāni samitkuśakusumadūrvādarbhādin samāhṛtya saptamyāṃ trayodaśyāṃ vā nityāhnikadvayaḥ vidhāya sāyāhne yāgagṛhaṃ puṣpadāmādibhiralaṃkṛtya naimittikī sandhyāṃ viśeṣatarpaṇañca vidhāya

Manuscript Ending

Fol - 33a, l - 4; śivārthañca saśaktīśaṃ । dakṣiṇe śivakuṃbhantu uttare karakāṃ nyaset । kuṃbhārdhadakṣiṇe bhāge vardhanīṃ vikirāsan . । svacchande - pratyaṅmukhasya īśasya savyapārśve tu vardhanīm । śrīgurubhyo namaḥ। iti pavitrotsavavidhiḥ।

Bibliography

Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927

Catalog Entry Status

Complete

Key

manuscripts_009698

Reuse

License

Cite as

Pavitrotsavavidhi - Kriyākramadyotikā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/388037