Śrāddhavidhi (Śaiva)
Metadata
Bundle No.
RE30825
                                Type
Manuscrit
                                Subject
Śaiva, Śaivasiddhānta, Kriyā
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_009710
                                 
            
        Manuscript No.
RE30825
                                Title Alternate Script
श्राद्धविधि (शैव)
                                Subject Description
Language
Script
Type
Manuscript
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
41
                                Folio Range of Text
1a - 42b
                                Lines per Side
7 - 8
                                Folios in Bundle
41
                                Missing Folios
24
                                Width
3.8 cm
                                Length
33.5 cm
                                Bundle No.
RE30825
                                Manuscript Beginning
Fol - 1a, l - 1; śubhamastu । vighneśvarapūjai (in margin) । sumukhaścaikadantaśca kapilo gajakarṇikaḥ। laṃbodaraśca vikaṭo vighnarājo vināyakaḥ। dhūmaketurgaṇādhyakṣo phālacandro gajānanaḥ। vakratuṇaḍaśśūrpakarṇo heraṃba skandapūrvajaḥ। kalāsaṃkhyāni nāmāni yaḥ paṭhecchṛṇuyādapi । vidyārambhe vivāhe ca praveśe nirgame tathā । saṃgrāme sarvakāryeṣu vighnastasya na jāyate ।
                                Manuscript Ending
Fol - 42b, l - 6; yasya smṛtyādināmokta-tapo homakriyādiṣu nyūnaṃ saṃpūrṇatāṃ yānti sadyo vande tavmavyayam । mantrahīnaṃ kriyāhīnaṃ bhaktahīnaṃ hutāśana। yatpūjitamayā deva parpūrṇantadastu te । anayā pūjayā pitaramuddiśya pārvaṇavidhānena homena ca bhagavān sarvātmanaḥ sarvaṃ । kāmākṣāṃbāsame[sameta] śrīmadekāmranāthārpaṇamastu । nyūnātiriktaṃ srvaṃ saguṇamastu । śrīsubrahmaṇyāya namaḥ । pilavavarṣaṃ puraṭṭāśimāsaṃ । 9 । nūṃpalasubrāya kurukkal putran kacchapeśvaran । śubhamastu ।
                                Catalog Entry Status
Complete
                                Key
manuscripts_009710
                                Reuse
License
Cite as
            Śrāddhavidhi (Śaiva), 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/388049        
    