Bhaktapratiṣṭhā

Metadata

Bundle No.

RE40117

Type

Manuscrit

Subject

Śaiva, Dhyāna

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_017710

Manuscript No.

RE40117a

Title Alternate Script

भक्तप्रतिष्ठा

Author of Text

Jñānasambandhaguru

Author of Text Alternate Script

ज्ञानसंबन्धगुरु

Subject Description

Language

Script

Date of Manuscript

18/09/1964

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

12

Folio Range of Text

1 - 12

Lines per Side

34

Folios in Bundle

20

Width

22.5 cm

Length

29 cm

Bundle No.

RE40117

Miscellaneous Notes

There are 6 manuscripts such as RE 40115, 40116, 40117, 40118, 40119, 40120 are kept in one bundle. There is a small note on the author at the end of the text such as "pāṭalīpuravāsinā jñānasambandhaguruṇā likhitam

Manuscript Beginning

Fol - 1, l - 1; oṃ śrī gurubhyo namaḥ। śrī bhaktapratiṣṭhāprārabhyate। gurussnātaḥ nityāhnikadvayaḥ parityktabhojano maghālayaṃ gatvā vighneśvarapūjāṃ kṛtvā avisṛjyaiva samācamya sakalīkṛtyā sāmānyārghyaṃ saṃsādhya sāmānyārghyahasto maṇṭapādbāhye sthitvā pūrvadvāramastreṇa saṃprokṣya kavacenāvakuṇṭha toraṇamadhye

Manuscript Ending

Fol - 12, l - 20; gandhādibhiralaṃkṛtya dhūpadīopanaivedyaṃ kṛtvā japāntaṃ saṃpūjya ṣaḍadhvanyāsaṃ nyaset। yāgamapi vivṛjet। vivāhoṣṭādaśaṃ bhavet ityuktyā vivāhaṃ kārayet॥ ācāryāya vastrahemāṅgulīyadakṣiṇāṃ dadyāt॥ iti bhaktapratiṣṭhāvidhi samāptaḥ॥ pāṭalīpuravāsinā jñānasambandhaguruṇā lilkhitam॥

Catalog Entry Status

Complete

Key

manuscripts_017710

Reuse

License

Cite as

Bhaktapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/396419