Bhaktapratiṣṭhā
Metadata
Bundle No.
RE40117
Type
Manuscrit
Subject
Śaiva, Dhyāna
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_017710

Manuscript No.
RE40117a
Title Alternate Script
भक्तप्रतिष्ठा
Subject Description
Language
Script
Date of Manuscript
18/09/1964
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
12
Folio Range of Text
1 - 12
Lines per Side
34
Folios in Bundle
20
Width
22.5 cm
Length
29 cm
Bundle No.
RE40117
Other Texts in Bundle
Miscellaneous Notes
There are 6 manuscripts such as RE 40115, 40116, 40117, 40118, 40119, 40120 are kept in one bundle. There is a small note on the author at the end of the text such as "pāṭalīpuravāsinā jñānasambandhaguruṇā likhitam
Manuscript Beginning
Fol - 1, l - 1; oṃ śrī gurubhyo namaḥ। śrī bhaktapratiṣṭhāprārabhyate। gurussnātaḥ nityāhnikadvayaḥ parityktabhojano maghālayaṃ gatvā vighneśvarapūjāṃ kṛtvā avisṛjyaiva samācamya sakalīkṛtyā sāmānyārghyaṃ saṃsādhya sāmānyārghyahasto maṇṭapādbāhye sthitvā pūrvadvāramastreṇa saṃprokṣya kavacenāvakuṇṭha toraṇamadhye
Manuscript Ending
Fol - 12, l - 20; gandhādibhiralaṃkṛtya dhūpadīopanaivedyaṃ kṛtvā japāntaṃ saṃpūjya ṣaḍadhvanyāsaṃ nyaset। yāgamapi vivṛjet। vivāhoṣṭādaśaṃ bhavet ityuktyā vivāhaṃ kārayet॥ ācāryāya vastrahemāṅgulīyadakṣiṇāṃ dadyāt॥ iti bhaktapratiṣṭhāvidhi samāptaḥ॥ pāṭalīpuravāsinā jñānasambandhaguruṇā lilkhitam॥
Catalog Entry Status
Complete
Key
manuscripts_017710
Reuse
License
Cite as
Bhaktapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/396419