Vāyustutivyākhyā

Metadata

Bundle No.

RE40919

Type

Manuscrit

Subject

Mādhva, Vedānta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_017922

Manuscript No.

RE40919

Title Alternate Script

वायुस्तुतिव्याख्या

Subject Description

Language

Script

Commentary

With Vyākhyā

Commentary Alternate Script

with व्याख्या

Author of Commentary

Śeṣācārya

Author Commentary Alternate Script

शेषाचार्य

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

17

Folio Range of Text

1a - 17b

Lines per Side

16

Folios in Bundle

17

Width

28.5 cm

Length

15.5 cm

Bundle No.

RE40919

Miscellaneous Notes

This text deals with the vāyustutivyākhyā of śeṣācārya the pupils of chalari narasiṃhācārya, complete

Manuscript Beginning

Page - 1a, l - 1; śrīgurubhyo namaḥ। śrīmadānandatīrthārya gurubhyo namaḥ। śrī। lakṣmīnārāyaṇaṃ devaṃ vyāsamadhvajayādikān। gurūnmūlādikānvande vidyāgurūṃśca me॥ chalārinarasiṃhāryaśiṣyaḥ śeṣābhidho budhaḥ। narasiṃha nakhastotra pañcikāṃ kuruteñjasā॥ atra kilakathāṃ kathayanti। kadācit trivikramapaṇḍitācāryaḥ śrīmadhvācāryaiḥ saha badarikāśramaṃ pratijagāma॥

Manuscript Ending

Page - 17b, l - 1; vistṛtā parokṣa jñānalakṣaṇaguṇāḥ santaḥ muktiṃ aniṣṭa nivṛttiparamānandā vāptirūpaṃ mokṣaṃ vrajanti prāpnuvanti। vrajagatā vihyatorlaṭa parasmaipadam। vrajantī vrajataḥ vrajantītirūpāṇīhya jñoṣa maṅgalam॥ 41॥ śrīmadācārya manodhāma madhvamāna samaṃcakre। jñāyā naḥśrīdharāśliṣṭastuṣyenmatkatiro hariḥ॥ 1॥ chalāri narasiṃhyārya śiṣyasya kṛtimuttamām। vidāṃ kurvanti vidvāṃsaḥ kimanyaiḥ kitavairiha॥ 2॥ śrīmadānandatīrtha guruvantargata śrīrāmakṛṣṇavedavyāsātmaka śrī śrīnivāsārpaṇamastu॥

Catalog Entry Status

Complete

Key

manuscripts_017922

Reuse

License

Cite as

Vāyustutivyākhyā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/396631