Āśaucadīpikā

Metadata

Bundle No.

RE41593

Type

Manuscrit

Subject

Smṛti, Āśauca, Nibandha

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018233

Manuscript No.

RE41593g

Title Alternate Script

आशौचदीपिका

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

59

Folio Range of Text

[170a] - [229b]

Lines per Side

5 - 6

Folios in Bundle

287

Width

3 cm

Length

39 cm

Bundle No.

RE41593

Miscellaneous Notes

This text deals with aśaucadīpikā completely. It is a work to be performed at the time of birth and death

Manuscript Beginning

Fol - [170a], l - 1; vande vighneśvaraṃ śabhuṃ saccidānanda vigraham । apārakaruṇām aṃbāṃ sākṣāddeśika rūpiṇīm ॥ gaurīpīnastanāloka sañjātānandakandabhuḥ । ānanda tāṇḍavaś śaṃbhur ānandaṃ vidadhātunaḥ ॥ ṭanukulasmṛtisnehām āptokti mayavarttikām । śaivavargaparigrāhyam karomyāśaucadīpikām ॥

Manuscript Ending

Fol - [229b], l - 1; ityeta jivabhaktānā saṃskārañ ca yathoditaṃ । rahasyaṃ paramākhyātaṃ apavargaphalapradam ॥ iti śaiva aśaucadīpikā samāptā । hariḥ oṃ । svakīya mūrtyā viśadagdhvagānāṃ ācārya mūrtyāpyahatādhva gānām । śivatva saṃsakti daśaivadīkṣā vidhāyaka ḥ pātuparaś śivonaḥ । ityāśaucadīpikā samāptaḥ ॥ śrīvedavaneśvarāya namaḥ । vīrahattivimocaka vighneśvarāya namaḥ । yādṛśaṃ pustakan dṛṣṭvā tādṛśa [tādṛśaṃ] likhitaṃ mayā । abaddhaṃ vā subadhāṃ vā mama doṣo na vidyate । kara kṛtam aparādhaṃ kṣantum arhasi santataṃ । vikramaṃ varu. māca mā. 14 śukravāraṃ । yinta śubhatinatil yeṭutanatu । gaṇapati svahasta likhitam । śrīmahāgaṇapataye namaḥ ॥ śubhamastu ॥ śrīvīṇavāda vidūṣaṇī sameta śrīvedaraṇyeśvarāya namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_018233

Reuse

License

Cite as

Āśaucadīpikā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/396952