Āśaucadīpikā
Metadata
Bundle No.
RE41593
Type
Manuscrit
Subject
Smṛti, Āśauca, Nibandha
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018233

Manuscript No.
RE41593g
Title Alternate Script
आशौचदीपिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
59
Folio Range of Text
[170a] - [229b]
Lines per Side
5 - 6
Folios in Bundle
287
Width
3 cm
Length
39 cm
Bundle No.
RE41593
Other Texts in Bundle
Miscellaneous Notes
This text deals with aśaucadīpikā completely. It is a work to be performed at the time of birth and death
Manuscript Beginning
Fol - [170a], l - 1; vande vighneśvaraṃ śabhuṃ saccidānanda vigraham । apārakaruṇām aṃbāṃ sākṣāddeśika rūpiṇīm ॥ gaurīpīnastanāloka sañjātānandakandabhuḥ । ānanda tāṇḍavaś śaṃbhur ānandaṃ vidadhātunaḥ ॥ ṭanukulasmṛtisnehām āptokti mayavarttikām । śaivavargaparigrāhyam karomyāśaucadīpikām ॥
Manuscript Ending
Fol - [229b], l - 1; ityeta jivabhaktānā saṃskārañ ca yathoditaṃ । rahasyaṃ paramākhyātaṃ apavargaphalapradam ॥ iti śaiva aśaucadīpikā samāptā । hariḥ oṃ । svakīya mūrtyā viśadagdhvagānāṃ ācārya mūrtyāpyahatādhva gānām । śivatva saṃsakti daśaivadīkṣā vidhāyaka ḥ pātuparaś śivonaḥ । ityāśaucadīpikā samāptaḥ ॥ śrīvedavaneśvarāya namaḥ । vīrahattivimocaka vighneśvarāya namaḥ । yādṛśaṃ pustakan dṛṣṭvā tādṛśa [tādṛśaṃ] likhitaṃ mayā । abaddhaṃ vā subadhāṃ vā mama doṣo na vidyate । kara kṛtam aparādhaṃ kṣantum arhasi santataṃ । vikramaṃ varu. māca mā. 14 śukravāraṃ । yinta śubhatinatil yeṭutanatu । gaṇapati svahasta likhitam । śrīmahāgaṇapataye namaḥ ॥ śubhamastu ॥ śrīvīṇavāda vidūṣaṇī sameta śrīvedaraṇyeśvarāya namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018233
Reuse
License
Cite as
Āśaucadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/396952