Aṁśumantantra - Śivarāpūjāvidhi
Metadata
Bundle No.
RE41594
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Śivarātri, Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018245

Manuscript No.
RE41594e
Title Alternate Script
अंशुमन्तन्त्र - शिवरापूजाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
150a - 152b
Lines per Side
8
Folios in Bundle
323
Width
3.5 cm
Length
41 cm
Bundle No.
RE41594
Other Texts in Bundle
Miscellaneous Notes
This text deals with śivarātripūjāvidhi as procedure of aṃśumantantra
Text Contents
1.Folio 150b.śivarātrinirṇaya.
2.Folio 151a - 152b.śivarātripūjāvidhi [aṃśumāntantra].
See more
Manuscript Beginning
Fol - 150b, l - 1; sarveśvara yovayorvaira śāntyartham astrāgni śamanāya ca । māghakṛṣṇacaturdaśyām mahādevo mahāniśī ॥ abhavat liṅgarūpeṇabhaktānām anukampayā । liṅgamdhye saṃbhavāmīpy ardhanārīśvaro pyahaṃ ॥ tat kālaṃ vyāpinīgrāhya śivarātribratan tathā । tatra kṛtvā mahat puṇyaṃ bhaviṣyati na saṃśayaḥ ॥
Manuscript Ending
Fol - 152b, l - 3; evaṃ eva krameṇaiva udayāntaṃ samācaret । śivarātrividhi proktaṃ māsapūjāvidhiṃ śruṇu ॥ ity aṃśukantantre śivarātripūjāvidhi ṣaṣṭapaṭalaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018245
Reuse
License
Cite as
Aṁśumantantra - Śivarāpūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/396964