Aṁśumantantra - Śivarāpūjāvidhi

Metadata

Bundle No.

RE41594

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Śivarātri, Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018245

Manuscript No.

RE41594e

Title Alternate Script

अंशुमन्तन्त्र - शिवरापूजाविधि

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

150a - 152b

Lines per Side

8

Folios in Bundle

323

Width

3.5 cm

Length

41 cm

Bundle No.

RE41594

Miscellaneous Notes

This text deals with śivarātripūjāvidhi as procedure of aṃśumantantra

Text Contents

1.Folio 150b.śivarātrinirṇaya.
2.Folio 151a - 152b.śivarātripūjāvidhi [aṃśumāntantra].
See more

Manuscript Beginning

Fol - 150b, l - 1; sarveśvara yovayorvaira śāntyartham astrāgni śamanāya ca । māghakṛṣṇacaturdaśyām mahādevo mahāniśī ॥ abhavat liṅgarūpeṇabhaktānām anukampayā । liṅgamdhye saṃbhavāmīpy ardhanārīśvaro pyahaṃ ॥ tat kālaṃ vyāpinīgrāhya śivarātribratan tathā । tatra kṛtvā mahat puṇyaṃ bhaviṣyati na saṃśayaḥ ॥

Manuscript Ending

Fol - 152b, l - 3; evaṃ eva krameṇaiva udayāntaṃ samācaret । śivarātrividhi proktaṃ māsapūjāvidhiṃ śruṇu ॥ ity aṃśukantantre śivarātripūjāvidhi ṣaṣṭapaṭalaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_018245

Reuse

License

Cite as

Aṁśumantantra - Śivarāpūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/396964