Hemasabhānāthamāhātmya
Metadata
Bundle No.
RE42979
Type
Manuscrit
Subject
Paurāṇika, Kathā
Language
Sanskrit
Creator
raamali"ngadiik.sitar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018448

Manuscript No.
RE42979d
Title Alternate Script
हेमसभानाथमाहात्म्य
Subject Description
Language
Script
Scribe
Rāmaliṅgadīkṣitar
Type
Manuscript
Material
Condition
Bad and broken
Manuscript Extent
Complete
Folios in Text
20
Folio Range of Text
117a - 136b
Lines per Side
8
Folios in Bundle
136
Width
4 cm
Length
40 cm
Bundle No.
RE42979
Other Texts in Bundle
Miscellaneous Notes
This text deals with hemasabhānāthamāhātmya belongs to śivabhaktasārasaṅgraha ।
Manuscript Beginning
Fol - 114b, l - 1; vasiṣṭham vadatāṃ śreṣṭham vedavedāṅgapāragam । prājñaṃ śivarahasyajñaṃ paryapṛcchan maharṣayaḥ ॥ vedāgama purāṇānāṃ veditāsimahāmune । atastvāṃ pa ... raṃ ... haḥ ॥
Manuscript Ending
Fol - 136b, l - 2; ... sa parivrājakācāryavidyāraṇyayogiviracite bhakta citta timira nikaranirodana mihirodaye śivakathā sārasaṅgrahe hemasabhānāthamāhātmye nateśvara utsava varṇanāma dvinavatitamodhyāyaḥ । śrīśivakāmasundarīsmeta citsabheśvaryāya namaḥ । mahā tripurasundaryai namaḥ । hemasabhānātha mahātmyaṃ saṃpūrṇam । hariḥ oṃ । ramaliṅgadikṣitar svahasta likhitam ॥
Catalog Entry Status
Complete
Key
manuscripts_018448
Reuse
License
Cite as
Hemasabhānāthamāhātmya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397167