Vāyavyasaṁhitā
Metadata
Bundle No.
RE43328
Type
Manuscrit
Subject
Purāṇa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018583

Manuscript No.
RE43328h
Title Alternate Script
वायव्यसंहिता
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
13
Folio Range of Text
[200b] - [212a]
Lines per Side
6
Folios in Bundle
267
Width
3.5 cm
Length
37 cm
Bundle No.
RE43328
Other Texts in Bundle
Miscellaneous Notes
This text deals with vāyavyasaṃhitā. It seems it is also a part text of Pañcākṣaramahātmya
Manuscript Beginning
Fol - [200b], l - 3; - maharṣavara sarvajña sarvajñāna mahodadhe । pañcākṣarasya māhātmyaṃ śrotumicchāmi tatvat ॥ upamannuḥ ॥ pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi । aśakyaṃ vistarādvaktuṃ tasmāt saṃkṣepata śruṇu ॥
Manuscript Ending
Fol - [212a], l - 1; - evaṃ sākṣānmahādevyai mahādevena śulinā । hināya jagatāmuktaḥ pañcākṣaravidhi kramam ॥ ya idaṃ kirtayet bhaktyā śruṇuyādvā samāhitaḥ । sarvapāpa vinirmuktaḥ sayāti paramāṃ gatim ॥ iti vāyavyasaṃhitāyām muparibhāge dvādaśodhyāyaḥ ॥ śubhamastu ॥ sadāśivāya namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018583
Reuse
License
Cite as
Vāyavyasaṁhitā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397302