Kāraṇāgama

Metadata

Bundle No.

RE43434

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018887

Manuscript No.

RE43434c

Title Alternate Script

कारणागम

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

11

Folio Range of Text

96a - 106b

Lines per Side

6 - 8

Folios in Bundle

106

Width

3 cm

Length

35 cm

Bundle No.

RE43434

Miscellaneous Notes

This text deals with some of the paṭala-s of Kāraṇāgama

Text Contents

1.Folio 96a.arcanavidhi.
2.Folio 96a - 98a.prāyaścittavidhi.
3.Folio 98b.cakrabhedavidhi.
4.Folio 99a - 103b.tantrāvatāravidhi.
5.Folio 103 - 104b.prāyaścittavidhi.
See more

Manuscript Beginning

Fol - 96a, l - 1; evaṃ krameṇa vidhi vat yajanañ cottamaṃ bhavet । bhaviṣyantama śaktiś cet dīpāntaṃ vā prapūjayet sāvaśyāṃ nityotsavaṃ kuryāt saucakaṃ taṇḍa vāntakaṃ । dīpāntam uttamaṃ proktaṃ naivedyāntan tu pūjitaṃ ॥

Manuscript Ending

Fol - 104b, l - 3; viśeṣān pūjanaṃ kṛtvā brāhmaṇān bhojayet tataḥ । pānayet tat pradeśaṃ tu parivārālayādiṣa । susnijaṃ kārayet prāśvat prokṣayet pañcagavyakaiḥ śāntihoman tataḥ kṛtvā brāhmaṇān bhojayet tataḥ । iti kāraṇe pratiṣṭhātantre prāyaścitta vidhi paṭalaḥ । priyovināśam ityuktaṃ cittaṃ sandhānam ucyate । vināśasya tu sandhānaṃ prāyaścittaṃ vidhi smṛtaṃ । umāskandādi devānāṃ kyaṃ [?] yutha vihīnake । =

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

manuscripts_018887

Reuse

License

Cite as

Kāraṇāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397616