Śrībhāṣya
Metadata
Bundle No.
RE43445
Type
Manuscrit
Subject
Vedānta, Viśiṣṭhādvaita
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018946

Manuscript No.
RE43445
Title Alternate Script
श्रीभाष्य
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
136
Folio Range of Text
1a - 136a
Lines per Side
8 - 11
Folios in Bundle
136
Width
3.5 cm
Length
41.5 cm
Bundle No.
RE43445
Manuscript Beginning
Fol - 1a, l - 1; śrīmate hayagrivāya namaḥ । śrīmateraṃgarāmānuja mahādeśikāya namaḥ । akhilabhuvanahanmasthemabhaṅgādilīle vinatavividhabhūta vrātarakṣaikadīkṣe । śrutiśirasi vidipte brahmaṇi śrīnivāse bhavatu mama parasmin śemuṣī bhavitarūpā ॥ 1 ॥
Manuscript Ending
Fol - 136a, l - 2; etena pādacatuṣṭayoktanyāyakalāpeṇa sarva vedānteṣu jagatkāraṇa pratipādanaparāḥ sarve vākyaviśeṣāḥ cetanācetana vilakṣaṇa sarvajña sarvaśakti brahmapratipādana parāḥ vyākhyātā vyākhyātā iti padābhyāsodhyāya parisamāpti dyotanārthaḥ । iti śrībhagavadrāmānuja viracite śārīrakamīmāṃsābhāṣye prathamādhyāyasya caturthaḥ pādaḥ । śrīmateraṃgarāmānujamahādeśikāya namaḥ । prathamādhyāyas samāptaḥ śrīmaterāmānujāya namaḥ । śrīmateraṃgarāmānuja mahādeśikaya namaḥ । śrīmatenigamānta mahādeśikāya namaḥ । śrīmatebhagavadrāmānujāya namaḥ । śrīmateva...bhuṣaṇāya namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018946
Reuse
License
Cite as
Śrībhāṣya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397675