Āśvalāyanagṛhyasūtravṛtti
Metadata
Bundle No.
RE43465
Type
Manuscrit
Subject
Gṛhyasūtra, Vṛtti
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019027

Manuscript No.
RE43465
Title Alternate Script
आश्वलायनगृह्यसूत्रवृत्ति
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
95
Folio Range of Text
1a - 95a
No. of Divisions in Text
4
Title of Divisions in Text
adhyāya
Lines per Side
8 - 9
Folios in Bundle
95
Width
2.5 cm
Length
44 cm
Bundle No.
RE43465
Manuscript Beginning
Fol - 1a, l - 1; āśvalāyanam ācāryaṃ praṇipatya jagadguruṃ devasvāmi prasādena kriyate vṛttir īdṛsi । 1 । uktāni vaitānikāni gṛhyāṇi vakṣāmā iti । tenāgnīnāṃ vistāras tatra bhavāni vaitānikāni । bahvagnisādhyāni karmaṇyuktānītyarthaḥ ॥
Manuscript Ending
Fol - 95a, l - 1; evam ācāryāntaramatena prayoga । sukhārtham idam atra kārakāntaṃ । āśvalāyanagṛhyasya bhāṣya bhagavatā kṛtaṃ । divākaradvije jyāryasūnunā naidhruveṇa vai । nārāyaṇena vipreṇa kṛteyaṃ vṛttir īdṛsi । ityāśvālāyanagṛhyavivaraṇe nārāyaṇidhyāyāṃ vṛttau caturthodhyāyaḥ । hariḥ oṃ । śubhamastu । śrīvedāntagurave namaḥ । durmukhi nāma saṃvatsaraṃ tulāmāsaṃ 3 saṃpūrṇam ॥
Bibliography
Printed by Anandaśrama Saṃskṛtagranthāvali, Serise no - 105, year 1936, Pune, Maharastra
Catalog Entry Status
Complete
Key
manuscripts_019027
Reuse
License
Cite as
Āśvalāyanagṛhyasūtravṛtti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397756