Śivāṣṭottaraśatanāmāvali

Metadata

Bundle No.

RE43519

Type

Manuscrit

Subject

Śiva, Nāmāvali

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019090

Manuscript No.

RE43519a

Title Alternate Script

शिवाष्टोत्तरशतनामावलि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

1a - 2a

Lines per Side

9

Folios in Bundle

8

Width

3 cm

Length

27 cm

Bundle No.

RE43519

Miscellaneous Notes

This text deals with śivāṣṭottaraśatanāmavali

Manuscript Beginning

Fol - 1a, col - 1, l - 1; oṃ śivāya namaḥ । maheśvarā [maheśvarāya] namaḥ । śaṃbhave namaḥ । pinākine namaḥ । śaśiśekharāya namaḥ । vāmadevāya namaḥ । virūpākṣāya namaḥ । kaparddine namaḥ । tīlalohitāya [nilalohitāya] namaḥ । śaṅkarāya namaḥ ॥

Manuscript Ending

Fol - 2a, col - 3, l - 1; sahasrākṣāya namaḥ । sahasrapataye namaḥ । apavargapradāya namaḥ । anantāya namaḥ । tārakāya namaḥ । parameśvarāya namaḥ । hariḥ oṃ । śubhamastu ॥

Catalog Entry Status

Complete

Key

manuscripts_019090

Reuse

License

Cite as

Śivāṣṭottaraśatanāmāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/397829