Caturvarṇa Maṭhapratiṣṭhāvidhi [Cintyaviśvāgama]
Metadata
Bundle No.
RE43629
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Maṭhapratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019229

Manuscript No.
RE43629c
Title Alternate Script
चतुर्वर्ण मठप्रतिष्ठाविधि [चिन्त्यविश्वागम]
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
134a - 135a
Lines per Side
14 - 16
Folios in Bundle
158
Width
4.5 cm
Length
25.5 cm
Bundle No.
RE43629
Other Texts in Bundle
Miscellaneous Notes
This text deals with maṭhapratiṣṭhāvidhi in four letters ad procedure ofcintyāgama
Manuscript Beginning
Fol - 134a, l - 1; atha vakṣye viśeṣeṇa pratiṣṭhā maṭhavidhi kramaḥ । uttarāyaṇakāle ca śuklapakṣe śubhavārake । śubhalagne ca karaṇe śubhākhye sarvaśobhane । pratiṣṭhāyāṃ pūrvadine vāstuśāntiṃ samācaret ॥
Manuscript Ending
Fol - 135a, l - 12; samuktva sarva bandhānī bhuktvā sarvavadeṣu [sarvapadeṣu] ca । anye śivapadaṃ yanti śivasārupya rūpiṇi । vṛkṣavāṣa puṣpavāṣamārāmaṃ māvṛte maṭhaṃ granthāntara viśeṣosthi saṅgrahaṃ cintya viśvake । iti cintyaviśve cāturvarṇa maṭhaṃ granthāntara viśeṣosthi saṅgrahaṃ cintya viśvake । iti cintyaviśve cāturvarṇa maṭhapratiṣṭhāvidhi paṭalaḥ । śrīparamagurave namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_019229
Reuse
License
Cite as
Caturvarṇa Maṭhapratiṣṭhāvidhi [Cintyaviśvāgama],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/397968