Caturvarṇa Maṭhapratiṣṭhāvidhi [Cintyaviśvāgama]

Metadata

Bundle No.

RE43629

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Maṭhapratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019229

Manuscript No.

RE43629c

Title Alternate Script

चतुर्वर्ण मठप्रतिष्ठाविधि [चिन्त्यविश्वागम]

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

134a - 135a

Lines per Side

14 - 16

Folios in Bundle

158

Width

4.5 cm

Length

25.5 cm

Bundle No.

RE43629

Miscellaneous Notes

This text deals with maṭhapratiṣṭhāvidhi in four letters ad procedure ofcintyāgama

Manuscript Beginning

Fol - 134a, l - 1; atha vakṣye viśeṣeṇa pratiṣṭhā maṭhavidhi kramaḥ । uttarāyaṇakāle ca śuklapakṣe śubhavārake । śubhalagne ca karaṇe śubhākhye sarvaśobhane । pratiṣṭhāyāṃ pūrvadine vāstuśāntiṃ samācaret ॥

Manuscript Ending

Fol - 135a, l - 12; samuktva sarva bandhānī bhuktvā sarvavadeṣu [sarvapadeṣu] ca । anye śivapadaṃ yanti śivasārupya rūpiṇi । vṛkṣavāṣa puṣpavāṣamārāmaṃ māvṛte maṭhaṃ granthāntara viśeṣosthi saṅgrahaṃ cintya viśvake । iti cintyaviśve cāturvarṇa maṭhaṃ granthāntara viśeṣosthi saṅgrahaṃ cintya viśvake । iti cintyaviśve cāturvarṇa maṭhapratiṣṭhāvidhi paṭalaḥ । śrīparamagurave namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_019229

Reuse

License

Cite as

Caturvarṇa Maṭhapratiṣṭhāvidhi [Cintyaviśvāgama], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/397968