Śaivaparibhāṣāmañjarī
Metadata
Bundle No.
RE43643
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
citambaran/ baalusvaami [?]
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019256

Manuscript No.
RE43643g
Title Alternate Script
शैवपरिभाषामञ्जरी
Subject Description
Language
Script
Scribe
Citambaran/ bālusvāmi [?]
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
45
Folio Range of Text
130b - 175a
No. of Divisions in Text
5
Title of Divisions in Text
varga
Lines per Side
7 - 8
Folios in Bundle
272
Width
3.5 cm
Length
37 cm
Bundle No.
RE43643
Other Texts in Bundle
Manuscript Beginning
Fol - 130b, l - 1; avighnamastu । vande kalpavighneśaṃ śrītapaścima gopuram । pholopahāra santuṣṭīm iṣṭānān tuṣṭikāraṇam । śrīmallavanādhīśaṃ śātakumbha sabhāntere [sabhāntare] । bhajāmi bhumibhṛt kannyā lalitānanda kṛnaktranam [kṛntanam] ।
Manuscript Ending
Fol - 175a, l - 1; kumbhasarpavidhiś caiva pañcapratyayamīritam । satyānṛta viśuddhyārthaṃ pratyayaṃ kārayet budhaḥ । aṅgāre sūryavāre ca kārayet deśika syadā [sadā] । satyamadiśya yat dravyam dharmādhāmaya nivedayet । iti śaivaparibhāśa [śaivaparibhāsā] mañjaryām pañcama vargaḥ । devīsahāyam । citambara āyan svayasta [svahasta] likhitaṃ ।
Catalog Entry Status
Complete
Key
manuscripts_019256
Reuse
License
Cite as
Śaivaparibhāṣāmañjarī,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397995